SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टाकाव्यापेतम् ॥ षडशीतिप्रकरणम्॥२०२॥ तदेवमभिहितं गुणस्थानकवर्तिनां जीवानामल्पबहुत्वम् , तदभिधानाच्च यत् 'वोच्छामि जीवमग्गण' इत्यादि प्राप्रतिज्ञात तदपि समर्थितम् । साम्प्रतं जिनवचनानुसारिप्रकरणमिदमित्येतत्प्रकरणश्रवणादिक्रियासु वर्तमानानां जीवानामेकान्तेन क्षा हितसंप्राप्तिमुत्प्रेक्षमाण आचार्यों निजान्वर्थनामोत्कीर्तनपूर्वकं जिनशासनगौरवख्यापनपूर्वकं च परेषामुपदेशमाहजिणवल्लहोवणीयं, जिणवयणामयसमुद्दबिंदुमिमं । हियकंखिणो बुहजणा,निसुणंतु गुणंतु जाणंतु ॥८॥ ॥ इति षडशीत्यपरपर्यायागमिकवस्तुविचारसारप्रकरणम् ॥ (हारि०) व्याख्या-जिनो वल्लभो यस्य स तथा तेनोपनीतस्तम् , इत्यनेन प्रकरणादेयतामाह-भवति हि यथोक्तान्वर्थनाम्ना पुरुषविशेषेणोपनीते वस्तुनि बुधजनानामादेयताबुद्धिः, एतदेव च प्रस्तुतप्रकरणकर्तुरभिधानम् । जिना रागादिवैरिवारजेतारः तेषां वचनमागमः तदेवामृतं त्रिदशाहारः तस्य समुद्र सिन्धुःतस्य बिन्दुरिवबिन्दुस्तम् । इमं प्रस्तुतप्रकरणरूपं हितकाङ्गिणः' मोक्षाभिलाषिणो 'वुधजना' पण्डित लोकाः 'निशृण्वन्तु' आकर्णयन्तु 'गुणयन्तु' परावर्तयन्तु 'जानन्तु' बुध्यताम् । इति गाथार्थः ॥८६॥ ॥इत्यागमिकवस्तुविचारसारप्रकरणवृत्तिः समाप्ता ॥ (मल०) सुगमम् ॥८६॥ ॥इति श्रीमन्मलयगिरिसूरिविरचिता पडशीतिप्रकरणवृत्तिः समाप्ता। PICSH- - For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy