SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NCREACE% ACCSC ॥ अथ प्रशस्तिः ॥ प्रायोऽन्यशास्त्रदृष्टः, सर्वोऽप्यर्थों मयाऽत्र संचरितः।न पुनः खमनीषिकया, तथापि यत्किंचिदिह वितथम् ॥१॥ सूत्रमतिलक्ष्य लिखितं, तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः ॥२॥ छमस्थस्य हि बुद्धिः, स्खलति न कस्येह कर्मवशगस्य । सद्बुद्धिविरहितानां, विशेषतो मद्विधासुमताम् ॥३॥ कृत्वा यत्तिमिमां, पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां, क्षपितरजाः सर्वभव्यजनः॥४॥ मध्यस्थभावाचलप्रतिष्ठा, सुवर्णरूपः सुमनोनिवासः। अस्मिन्महामेरुरिवास्ति लोके, श्रीमान् वृहद्गच्छ इति प्रसिद्धः॥५॥ तस्मिन्नभूदायतबाहुशाखः कल्पदुमाभः प्रभुमानदेवः। यदीयवाचो विबुधैः सुबोधाः, कर्णेकृता नूतनमञ्जरीवत् ॥६॥ तस्मादुपाध्याय इहाजनिष्ट, श्रीमान्मनखी जिनदेवनामा। गुरुक्रमाराधयिताल्पबुद्धिस्तस्यास्ति शिष्यो हरिभद्रसूरिः॥७॥ अणहिल्लपाटकपुरे, श्रीमजयसिंहदेवनृपराज्ये । आशापूरवसत्यां, वृत्तिस्तेनेयमारचिता॥८॥ एकैकाक्षरगणनादस्या वृत्तेरनुहुभां मानम् । अष्टौ शतानि जातं, पञ्चाशत्समधिकानीति ८८५ ॥९॥ वर्षशतकादशके, दासप्तत्याधिके १९७२ नभोमासे । सितपश्चम्यां सूर्ये, समर्थिता वृत्तिकेयमिति ॥१०॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy