________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाक:
%A-SECREARRY
पटादिदृष्टान्तानेव प्रकटयन्नाह
टीकाद्वयो(पारमा०)पटप्रतीहारअसिमद्यहडिचित्रमिति सूचनात्सूत्रस्य चित्रकरोऽभिधीयते, कुलालभाण्डागारिकाणाम् ।
मापेतः॥ यथा एतेषां 'भावाः' आवारकादिस्वरूपाणि कर्मणामपि जामीहि तथा चैव । इति गाथार्थः॥९॥
संप्रति ज्ञानावरणस्य पटौपम्यं भावयतिसरउग्गयससिनिम्मल-यरस्स जीवस्स छायणं जमिह । नाणावरणं कम्मं, पडोवमं होइ एवं तु॥१०॥
व्याख्या-शरदि उद्गतः शरदुद्गतः, स चासौ शशी च शरदुद्गतशशी, तस्मान्निर्मलतरः तस्य, 'जीवस्य' माणिनः 'छादनं' खभावतिरस्करणं यदू 'इह' लोके तदिह ज्ञानावरणं कर्म भण्यते, तच्च पटोपमं भवति जीवस्य पटतुल्यम् । इति गाथार्थः॥१०॥
ज्ञानावरणस्य पटोपमामभिधाय साम्प्रतं यथा तज्जीवस्य च्छादनं भवति तथा दृष्टान्तेनाह(पारमा०) शरदुद्गतशशिनिर्मलतरस्य 'जीवस्य च्छादनं' जीवस्वभावस्य नैर्मल्यस्य तिरोधायकं यत्तदू 'इह' लोके ज्ञानावरणं कर्म पटोपमं भवति । 'एवं' वक्ष्यमाणरीत्या । 'तुः पुनरर्थे । इति गाथार्थः॥१०॥
ज्ञानावरणस्य पटौपम्यमुक्तम् । सम्प्रति पटस्यावारकत्वमभिधाय ज्ञानावरणे योजयतिजह निम्मलाविचक्खू , पडेण केणावि छाइया संती। मंदं मंदतरागं, पिच्छइ सा निम्मला जइवि॥११॥ तह मइसुयनाणाणं, ओहीमणकेवलाण आवरणं । जीवं निम्मलरूवं, आवरइ इमेहिँ भेएहिं ॥ १२ ॥
AHARASHTRA
For Private And Personal Use Only