SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधुनैषां बन्धादिस्थानसंख्यामाह ( मल० ) 'तो' इति तेभ्योऽनन्तरोक्तेभ्यो बन्धहेतुभ्यः 'इति' अमून्यष्टौ कर्माणि बध्यन्त इति शेषः । कानि ? इत्यत आह- 'णा' इत्यादि ज्ञायतेऽनेन ज्ञप्तिर्वा ज्ञानम्, सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मकोऽवबोधः, दृश्यतेऽनेन दृष्टिर्वा दर्शनम्, सामान्यावबोधात्मकं चक्षुर्दर्शनादि, आत्रियते आच्छाद्यतेऽनेनेत्यावरणम्, मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्मवर्गणान्तःपाती विशिष्टपुद्गलसमूहः, ज्ञानं च दर्शनं च तयोरावरणे, तथा वेद्यते सातासातरूपेणेति वेदनीयम्, यद्यपि च सर्व कर्म वेद्यते, तथाऽपीह पङ्कजादिशब्दवद्वेदनीयशब्दस्य रूढिविषयत्वात्सातासातरूपमेव कर्म वेदनीयं न शेषम्, ज्ञानदर्शनावरणे च वेदनीयं च तानि । मोहयतीति मोहनीयं मिथ्यादर्शनादि । चः समुच्चये । आयात्यागच्छति प्रतिबन्धकतां स्वकृतकर्मावाप्तनरकादिकुगते र्निष्क्रमितुमनसो जन्तोरित्यायुः । नामयति गत्यादिविविधभावानुभवनं प्रति जीवं प्रवणयतीतिनाम, गतिजात्यादि । गूयते शब्दयते उच्चावच्चैः शब्दैरात्मा यस्मात्तद्गोत्रम् । अन्तरा दातृप्रतिग्राहकयोरन्तर्विघ्नहेतुतयाऽयते गच्छतीत्यन्तरायं दानान्तरायादि ॥ ७८ ॥ तदेवं बन्धहेतुभ्यो यानि कर्माणि वध्यन्ते तान्युपदर्श्य, साम्प्रतमेतेष्वेव बन्धादिस्थानसंख्यामाह— सत्तगबंधा, संतुदया असेत्तचत्तारि । सत्तछेपचदुगं, उदीरणाठाणसंखेयं ॥ ७९ ॥ ( हारि०) व्याख्या - सप्ताष्टषडेकविधबन्ध भेदाच्चत्वारि बन्धस्थानानि ४ । अष्टसप्तचतुर्विधसत्ता भेदाश्रीणि सत्तास्थानानि ३ । एवमुदयस्थानान्यपि त्रीणि ३ । सप्ताष्टषट्पञ्चद्विविधोदीरणाभेदात्पञ्चसंख्योदी For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy