SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsus Gyanmandir पेतम् ॥ पडशीतिसे रणास्थानानि ५ । इति गाथार्थः ॥ ७९ ॥ टीकाद्वयोप्रकरणम् अथैतानि गुणस्थानकेषु योजयति (मल०) चत्वारि बन्धस्थानानि । तद्यथा-सप्ताष्टौ पडेकमिति । तत्र यदाऽऽयुर्न बध्यते तदा सप्त, शेषकालं त्वष्टौ । ॥१९८॥ | आयुर्मोहनीयबन्धव्यवच्छेदे पडू । ज्ञानदर्शनावरणान्तरायनामगोत्रबन्धस्य व्यवच्छेदे चैकमिति । त्रीणि सत्तास्थानानि । तद्यथा-अष्टौ सप्त चत्वारि । तत्राष्टौ प्रतीतानि । मोहनीयसत्ताक्षये सप्त । ज्ञानदर्शनावरणान्तरायसत्ताक्षयेऽपि चत्वारि । उदयस्थानान्यपि त्रीणि । तद्यथा-अष्टौ सप्त चत्वारि । तत्राष्टानामुदयः सर्वसंसारिणामुपशान्तमोहादौ । मोहनीयोदयव्यवच्छेदे सप्तानाम् । घातिकर्मक्षये तु चतुर्णामिति । उदीरणास्थानानि पश्च । तद्यथा-सप्ताष्टौ पट् पश्च द्वे इति । तत्रायुष उदीरणायामपगतायां सप्तानाम् । आयुरप्युदीरयतामष्टानाम् । वेदनीयायुषोरुदीरणायामपगतायां पण्णाम् । वेदनीयायुर्मोहनीयोदीरणायामपगतायां पञ्चानाम् । नामगोत्रे एव केवल उदीरयतोईयोरुदीरणेति । 'इयं| बन्धादीनां स्थानसंख्या ॥७९॥ साम्प्रतं बन्धस्थानानि गुणस्थानकेषु योजयन्नाहअपमत्तंता सत्तट्ट मीसअप्पुत्वबायरा सत्त । बंधति छ सुहमो एगमुवरिमा बंधगोऽजोगी ॥८॥ ॥८२॥ .( हारि० ) व्याख्या-'अप्रमत्तान्ताः' इत्युक्ते मिथ्यादृष्टिप्रभृतय इति लभ्यन्ते । तत एते षडू मिश्रव-18 जर्जास्तस्य पृथग्भणनात्ससाष्टी वा बघ्नन्तीति संबन्धः । तथा मिश्रापूर्वबादरास्त्रयोऽपि सप्त वनन्तीति । For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy