________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FIR-
षडशीति-घिदर्शनचक्षुर्दर्शनकेवलदर्शनाचक्षुर्दर्शनिनः 'क्रमेण' भणितपरिपाव्या 'विज्ञेयाः' ज्ञातव्याः । कथम् ? स्तोका टीकाद्वयोप्रकरणम्- अवधिदर्शनिना, ततोऽसंख्यगुणाश्चक्षुर्दर्शनिना, चतुरिन्द्रियप्रमुखचक्षुष्मतामसंख्यगुणत्वात् । ततोऽनन्तगु- पेतम् ॥ ॥१८॥
दाणिता: केवलदर्शनिना, सिद्धानामनन्तत्वादेव । ततोऽनन्तगुणा अचक्षुर्दशनिना, सर्वजीवव्यापित्वादचक्षुर्द-18 निख । तदुक्तम्-"ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् । इति भावना।" इति गाथार्थः॥६॥
इति दर्शनेष्वल्पबहुत्वमुक्तम् । तथा(मल०) 'इतिः' एवं वक्ष्यमाणलक्षणेन प्रकारेणावधिचक्षु केवलाचक्षुर्दशनिनः क्रमेण विज्ञेया: । केन प्रकारेण ? इत्याह-'थोषा इत्यादि स्तोका अवधिदर्शनिना, सुरनारकाणां नरतिरश्चां च केषांचिदवधिदर्शनसंभवात् । तेभ्यश्चक्षुदर्शनिनोऽसङ्ख्यातगुणाः, चतुरिन्द्रियादीनामपि चक्षुर्दर्शनिनां तत्र प्रक्षेपात् । तेभ्योऽनन्तगुणाः केवलदर्शनिनः, सिद्धानां तेभ्योऽनन्सगुणत्वात् , तेषां च केवलदर्शनयुक्तस्वात् । तेभ्योऽप्यनन्तगुणा अचक्षुर्दर्शनिनः, सर्वसंसारिजीवानां सिद्धेभ्योऽनन्तगुणत्वात् , तेषां च नियमादचक्षुर्दर्शनोपेतत्वात् । इति ॥ ६॥ सुका पम्हा तेऊ, काऊनीला य किण्हलेसा याथोवा दो संखगुणाऽणंतगुणा दो विसेसहिया ॥१॥ । (हारि०) व्याख्या-यह गुणगुणिनोरभेदोपचारादेतल्लेश्यावन्तो गृह्यन्ते । ततः शुक्ललेश्यावन्तः स्तोकाः, ततः पद्मतेजोलेश्यावन्तौ संख्येयगुणौ नौ प्रत्येकम् । ततोऽनन्तगुणाः कापोतलेश्यावन्तः, कापोतलेश्यायात अनन्तकायिकेष्वपि सद्भावात् । ततोदावुभौसशी विशेषाधिको। 'नीलाच'नीललेश्यावन्तः कृष्णलेश्याम
CHARACTERS
For Private And Personal Use Only