________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडशीतिप्रकरणम्
॥१७९॥
ACAKACACHES
तदेवाह
टीकाद्वयोहारि०) व्याख्या-त्रसादयः प्राग्गाधापराद्धोक्ताः। तत्र त्रसाः स्तोकाः, तेभ्यस्तेजस्काया असहयगु-G
पेतम् ॥ णिताः, ततः पृथिवीकायिका विशेषाधिकाः, तेभ्यो जलकायिका विशेषाधिकाः, तेभ्यो वायकायिका विशेपाधिकाः, तेभ्यो हरितकायिका अनन्तगुणाः। अनन्तत्वभावना प्राग्वत् । इति कायष्वल्पबत्वहुत्वमुक्तम् । तथा मनोवचनकाययोगिनःक्रमेणेति प्रक्रमः। स्तोका मनोयोगिनःसंज्ञिपश्चेन्द्रियाः, तेभ्योऽसङ्ख्यगुणा वचनयोगिनो द्वीन्द्रियादयः, तेभ्योऽनन्तगुणा: काययोगिन एकेन्द्रियाः पृथ्वीप्रभृतयः। अनन्तगुणत्वभावना प्रागिव । इति योगेष्वल्पबहुत्वमुक्तम् । इति गाथार्थः॥५५॥
तथा(मल) पश्चेन्द्रियाश्चतुरिन्द्रियादिभ्यः सकाशास्तोकाः, तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, तेभ्योऽपि त्रीन्द्रिया | विशेषाधिकाः, तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः । तत्र यद्यपि च धनीकृतस्य लोकस्य या ऊर्ध्वाधआयता एकप्रादे-13 शिक्यः श्रेणयः असंख्यातयोजनकोटीकोटीप्रमाणाकाशप्रदेशसूचिगतप्रदेशराशिप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यग्योनिपञ्चेन्द्रिया अविशेषेण सूत्रे निर्दिष्टाः। तथा चोकं तत्र यथोक्तरूपद्वीन्द्रिय- ॥६३ ॥ परिमाणाभिधानानन्तरम्-"जहा बेइंदियाणं तहा तेइंदियाण, चउरिदियाण वि भाणियवं, पंचिंदियतिरिक्खजोणिया-| णपि” इति । तथाऽपि सूचिपरिमाणहेत्वसङ्ख्यातरूपसङ्ख्याया बहुभेदत्वान्न यथोक्तविशेषाधिकत्वाभिधानव्याघातः । अत
For Private And Personal Use Only