SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णाकुलमात्रक्षेत्रप्रदेशराशिसंबन्धिद्विकलक्षणतृतीयवर्गमूलगुणितषोडशलक्षणप्रथमवर्गमूललब्धद्वात्रिंशत्प्रदेशप्रमाणराकाशखण्डैर्मनुष्यरूपस्थानीयैरपहियमाणमपि नापहियते, एकरूपहीनत्वात् । यदि पुनरेतावत्प्रमाणमेक रूपमन्यत्स्यात्, ततः सकलाऽपि श्रेणिरपहियत । कालतश्च प्रतिसमयमेतावत्प्रमाणैरप्याकाशखण्डैरपहियमाणा श्रेणिरसंख्याताभिरुत्सर्पिण्यवसर्पिणीभिर्निःशेषतोऽपहियते, कालतः सकाशात्क्षेत्रस्यात्यन्तसूक्ष्मत्वात् । उक्तं च-"उकोसपए जे मणुस्सा भवन्ति | तेसु एकंमि मणुयरूवे पक्खित्ते समाणे तेहिं मणुस्सेहिं सेढी अवहीरइ । तीसे य सेढीए कालक्खित्तेहिं अवहारो मग्गिजइ । कालतो ताव असंखेजाहिं उस्सपिणिओसप्पिणीहिं, खेत्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलपडप्पन्न ।। ताकिं भणिय होइ? तीसे सेढीए अंगुलायए खण्डे जो पएसरासी, तस्स जं पढमवग्गमूलपदेसरासिमाणं तं| |तं तइयवग्गमूलपएसरासिणा पडुपाइजइ । पडुप्पाइए समाणे जो पएसरासी हवइ एवइएहिं खंडेहिं अवहीरमाणी अवहीरमाणी जाव निहाइ ताव मणुस्सावि अवहीरमाणा निहति । आह, कहमेगा सेढी एदहमेत्तेहिं खंडेहिं अवहीरमाणी | अवहीरमाणी असंखिज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरइ । आयरिओ आह, खेत्तस्स सुहमत्तणओ सुत्ते विमा भणियं-'सुहुमो य होइ कालो, तत्तो सुहुमययरं हवइ खेत्तं । अंगुलसेढीमित्ते, ओसप्पिणिओ असंखेज्जा ॥१॥ इति ।" अतो निरयादिभ्यः सकाशात्स्तोका मनुष्याः, तेभ्यो नारका असंख्यातगुणाः, यतः सप्तरजुप्रमाणस्य घनीकृ-द तस्य लोकस्यो धआयता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्रक्षेत्रप्रदेशराशिगतप्रथमवर्गमूलघनप्रदेशराशिप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणा नारकाः, अतस्ते नरेभ्योऽसंख्यातगुणा एव, तेभ्योऽपि देवा असंख्यातगुणाः, कथम् 13 For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy