SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrh.org Acharya Shri Kailassagarsuri Gyanmandir कमेविपाका ॥४ ॥ णम् ३, प्रदेशो रसवीर्यविपाकः४। एवं कर्मणोऽपि, प्रकरणं प्रकृतिः प्रकृष्टा वा कृतिः प्रकृतिर्ज्ञानावरणीया-टीकादयोदिलक्षणा स्थीयतेऽनयेति स्थितिरुत्कृष्टाद्या २।अनुरूपोभागः अनुभागः कर्मणामेव विभागेनानुभवनम् ॥ पेतः॥ प्रकृष्टो देशः प्रदेशः, तेनानुभवः प्रदेशानुभवो जीवप्रदेशैः कर्मपुद्गलानामनुभवनम् ४ । अयं लडकदृष्टा-18/ न्तार्थः। अनेन प्रकृतिभेदः 'इमो अयं वक्ष्यमाणलक्षणः शृणुत' आकर्णयत यूयम् । तस्येति पाठान्तरं वा, तत्र 'तस्य' कर्मणः, शेषं पूर्ववत् । इति गाथार्थः॥३॥ सच मूलप्रकृत्युत्तरप्रकृतिभेदाविधा, अत आह(पारमा०)'तस्य' पुनः कर्मणश्चत्वारो 'भेदाः' प्रकाराः प्रकृत्यादयः, मकारोऽलाक्षणिकः, प्रकृतिस्थित्यनुभागप्रदेशलक्षणाः भवन्ति' ज्ञातव्याः। केन पुनर्मिदर्शनेन ? इत्याह-'मोदकदृष्टान्तेन' तथाहि-वातापहारिद्रव्यजन्मा मोदकः प्रकृत्या वातमपहरति, पित्तापहर्तृव्यनिष्पन्नः पित्तम् , श्लेष्मापनायकद्रव्यकृतः श्लेष्माणमिति । स्थित्या तु स एव कश्चिदिनमेकमवतिष्ठते, अन्वस्तु दिनद्वयम्, इतरस्तु दिनत्रयम्, यावन्मासादिकमपि कश्चिदवतिष्ठते, ततः परं विनश्यतीति । | अनुभागेनापि स्निग्धमधुरवलक्षणेन स एव कश्चिदेकगुणानुभागः, अपरस्तु द्विगुणानुभागः, अन्यस्तु त्रिगुणानुभाग इत्यादि । प्रदेशाः कणिकादिद्रव्यरूपाः, तैः स एव कश्चिदेवप्रसृतिमानः, अपरस्तु व्यादिप्रसूतिमान इति । एवं कर्मापि ज्ञानावारकादिपुद्गलैः प्रकृत्या किश्चिज्ज्ञानमावृणोति, किश्चिद्दर्शनं किञ्चित्सुखदुःखानुभवं जनयतीत्यादि । स्थित्या तु तदेव किश्चित्रिंशत्सागरोपमकोटीकोव्यादिकालावस्थायि भवति । अनुभागतस्तु तदेव एकस्थानिकद्विस्थानिकत्रिस्थानिक *AHIRKANMAK** For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy