________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-CA KE%
%
RECENAEKARC
%
तन्नवावाप्यते, तस्यापर्याप्तावस्थाभावित्वात् । मिश्रभावस्य च-"न सम्ममिच्छो कुणइ कालं" इतिवचनप्रामाण्यतोऽ-01 पर्याप्तावस्थायामसंभवात् । स्यादेतद्वैक्रियल ब्धिमतां मनुष्यतिरश्चां सम्यग्मिथ्यादृशां सतां वैक्रियारम्भसंभवेन कथं वैक्रियमिश्रं नावाप्यते ? इति, उच्यते, तेषां वैक्रियारम्भासंभवादन्यतो वा कुतश्चित्कारणादाचार्येणान्यैश्च तन्नाभ्युपगम्यत इति न सम्यगवगच्छामस्तथाविधसंप्रदायाभावात् । 'देसे सविउविदुगा' इति देशे देशविरतिरूपे संयमे त एव नव पूर्वोकाः सवैक्रियद्विका वैक्रियतन्मिश्रसहिताः सन्त एकादश योगा भवन्ति, देशविरतानामम्बडादीनामिव वैक्रियलब्धिमतां वैक्रियद्विकसंभवात् ॥ ४०॥ कम्मुरलविउविद्गाणि चरमभासाय छ उ असन्निम्मि।जोगा अकम्मगाहारगेसुकम्मणमणाहारे ॥४१॥ । (हारि०) व्याख्या-द्विकशब्दः पदवयेऽपि संबध्यते । कार्मणौदारिकद्विकवैक्रियद्विकानि अत्र तत्पुरुष
गर्भो इन्द्रः, 'चरमभाषा च'असत्यामृषारूपेति, षड्योगा इति संबन्धः। असंज्ञिनि' मनोविज्ञानविकले एकेहन्द्रियादौ । तन्त्र कार्मणं विग्रहगती, औदारिकमिश्रमपर्याप्तकावस्थायाम् , औदारिकं पर्याप्तावस्थायाम् , सर्वदैव वैक्रियद्विकं बादरपर्याप्तकावस्थायां वायुकायिकापेक्षम् । अन्त्यभाषा च शङ्खादिदीन्द्रियादीनाम् । तथा योगाः 'अकार्मणाः' कार्मणशरीररहिताश्चतुर्दशेत्यर्थः, केषु ? इत्याह-आहारकेषु भवन्ति । कार्मण मेवैकं 'अनाहारे'अनाहारकजीवे । अनाहारको हि मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टिगुणस्थानकत्रये विद्र ग्रहगतौ सयोगिगुणस्थानके केवलिसमुद्धाते । इह यद्यप्ययोग्यप्यनाहारको वर्तते तथाऽपि निरुद्धसमस्तयो
%
OM
AC-
4
For Private And Personal Use Only