SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडशीति-णिशरीरयोगी, चतुर्थके पश्चमे तृतीये च । समयत्रयेऽपि तस्मिन् , भवत्यनाहारको नियमात ॥२॥" ४ टीकाद्वयोप्रकरणम्- इति गाथार्थः ॥ ३८॥ पतम् ॥ | साम्प्रतं प्रथमार्द्धन पदनवके आहारकदिकवर्जत्रयोदशयोगान , द्वितीयार्द्धन पदष? औदारिकमिश्रका॥१६७॥ मणवर्गत्रयोदशयोगानेव च संगृयाह| (मल०) कार्मणमौदारिकद्विकमौदारिकतन्मिश्रलक्षणम्, इत्येते त्रयो योगाः 'स्थावरकाये पृथिव्यप्तेजोवनस्पतिलक्षणे भवन्ति, भावना प्राग्वत्, न शेषा असंभवात् । तथा वातकाये तदेव पूर्वोक्तं त्रिकं वैक्रिययुगलयुतं' वैक्रियतन्मिश्रसहितं द्रष्टव्यम् , तस्य बादरपर्याप्तस्य सतः कस्यचिद्वैक्रियलब्धिसंभवात् । ननु च कथमुच्यते कस्यचिद्वैक्रियलब्धिसंभवः? यावता सर्वोऽपि बादरपर्याप्तो वायुकायिकः स वैक्रिय एव, अवैक्रियस्य चेष्टाया एवाप्रवृत्तेः, तदुक्तम्-“सबे वेउधिया वाया वायंति अवेउबियाणं चेहा चेव न पवत्तइ।" इति, तदयुक्तम् , अवैक्रियाणामपि तेषां स्वभावत एव तथाचेष्टोपपत्तेः, उक्तं च-"जेण सबेसु चेव लोगागासाइसु चला वायवो वायंति, तम्हा अवउबियावि वाया वायंति त्ति घेत्तवं सभावओ तेसिं वाइय" इति वानाद्वायुरितिकृत्वा । तथाऽन्यत्राप्युक्तम् - "तत्थ ताव तिण्हं रासीणं वेउवियलद्धी चेव नत्थि । बायरपज्जत्ताणंपि असंखिज्जइभागमेत्ताणं लद्धी अत्थि त्ति तिण्हं रासीणं" इति । त्रयाणां राशीनां ॥५१॥ पर्याप्तापर्याप्तसूक्ष्मापर्याप्तबादरवायुकायिकानाम् । तथा 'केवलद्विके' केवल ज्ञानदर्शनरूपे सप्त योगा भवन्ति । के ते? इत्याह-"पढमंतिममणवइदुगकम्मुरलदु" इति प्रथमान्तिमरूपं मनोद्विक सत्यमनः असत्यामृषामनश्च, वाग्दिकं प्रथ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy