SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीति- कम्मणमट्टविहविचित्तकम्मनिष्फन्न । सब्वेसि सरीराणं, कारणभूयं मुणेयब्वं ॥१॥" कार्मणश्चासौ टीकाद्वयोप्रकरणम्- कायश्च तेन योगः कार्मणकाययोगः ७॥ 'इय जोगा' इति 'इति'अमुना प्रकारेण योगाः पञ्चदशापिप्ररूपिता पेतम् ।। इति शेषः । इति गाथार्थः ॥ ३४॥ ॥१६४॥ __ साम्प्रतमेते.गत्यादिमार्गणास्थानेषु योज्यन्ते(मल0) इह योगशब्देन कारणे कार्योपचारात्तत्सहकारिभूतं मनःप्रभृत्येव विवक्षितमिति तैः सह योगस्य सामानाप्राधिकरण्यम् । तत्र मनश्चतुर्धा, तद्यथा-सत्य, मृषा, 'मित्रम्' इति सत्यमृषा, असत्यामृषेति । तत्र सत्यमिति सन्तो मुनयः लापदार्था वा, तेषु यथासंख्यं मुक्तिप्रापकत्वेन यथावस्थितवस्तुस्वरूपचिन्तनेन च साधु सत्यम् , यथाऽस्ति जीवः सदसभाद्रूपो देहमात्रव्यापी, इत्यादिरूपतया यथावस्थित्वस्तुचिन्तनपरम् । सत्यविपरीतमसत्यम्, यथा नास्ति जीव एकान्ता सद्रूपो वा, इत्यादिकुविकल्पनपरम् । सत्यं च मृषा चेति मिश्रम् , यथा धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेष्वशोकवनमेवेदमिति विकल्पनपरम् । अत्र हि कतिपयाशोकवृक्षाणां सद्भावात्सत्यता, अन्येषामपि धवादीनां सद्भावादसत्यता, व्यवहारनयमतापेक्षया चैवमुच्यते । परमार्थतः पुनरिदमसत्यमेव, यथाविकल्पितार्थायोगात् । तथा यन्न सत्यं नापि मृषा तदसत्यामृषा । इह विप्रतिपत्तौ सत्यां यद्वस्तुप्रतिष्ठाशया सर्वज्ञमतानुसारेण विकल्प्यते, यथाऽस्ति जीवः सद ॥४८॥ सद्रूप इत्यादि, तत्किल सत्यं परिभाषितम् । यत्पुनर्विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतोत्तीर्ण विकल्प्यते , यथा 18नास्ति जीव एकान्तनित्यो वेत्ति तदसत्यम् , विराधकत्वात् । यत्पुनर्वस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रपर्यालोचनपरम्, AIRCRACASSROBAR For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy