________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
वन्ना, केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा, सेसा आहारंगा जीवा ॥१॥” इत्यनाहारके पश्चति गत्यादिष्वाहारकपर्यवसानेषु चतुर्दशपदेषु द्विषयुत्तरभेदनभिन्नेषु 'इति' अमुना प्रकारेण गुणस्थानका-18 सान्यभिहितानीति शेषः। इति गाथार्थः॥ ३३ ॥ &ा साम्प्रतं मार्गणास्थानेष्वेव योगान्मार्गयितुकामः पूर्व तानेव प्ररूपयन्नाह
(मल०) आहारकेषु प्रथमानि मिथ्यादृष्ट्यादीनि त्रयोदश गुणस्थानकानि भवन्ति, सर्वेष्वप्येतेषु ओजोलोमप्रक्षेपाहाराणामन्यतमस्याहारस्य यथायोग संभवात् । तथाऽनाहारकेषु पञ्च इमानि वक्ष्यमाणानि गुणस्थानकानि भवन्ति ।। कानि ? इत्यत आह-पढमंतिमदुगअविरय' इति प्रथमद्विकं मिथ्यादृष्टिसासादनलक्षणम् , अन्तिमद्विक सयोग्ययोगि-1 केवलिलक्षणं, अविरतसम्यग्दृष्टिश्चेति । तत्र सयोगिनोऽनाहारकत्वं समुद्धातगतस्य तृतीयचतुर्थपञ्चमसमयेषु । तदुक्तम्"चतुर्थपश्चमतृतीयेष्वनाहारकः" इति । अयोग्यवस्थायां तु योगरहितत्वेनौदारिकादिशरीरपोषकपुद्गलग्रहणाभावादनाहारकत्वम् । औदारिकवैक्रियाहारकशरीरपरिपोषकपुद्गलोपादानमाहार इति हि समयोपनिषद्वेदिनः । मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टिषु विग्रहगतावनाहारकत्वमिति । उपसंहारमाह-गइयाइसु इय गुणहाणा' ॥३३॥ | तदेवमुक्तानि मार्गणास्थानेषु गुणस्थानकानि, साम्प्रतमेतेषु योगानभिधित्सुस्तानेव पूर्व स्वरूपतो निर्दिशतिट सच्चं मोसं मीसं, असच्चमोसं मणं तह वई या उरलविउवाहारा, मीसा कम्म इगमिय जोगा ॥३४॥
(हारि०) व्याख्या-सन्तो मुनयः पदार्था वा, तेषु यथासंख्येन मुक्तिप्रापकत्वेन यथावस्थितखरूपचि
MSROSHASHANCHAL
M
क.२८
For Private And Personal Use Only