SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SHARMACARE माणा, ततः प्रभृति च मोहस्य स्थितिघातादयो निवृत्ताः। शेषकर्मणां तु प्रवर्तन्त एव । तां च लोभस्यापवर्तितां स्थितिमुदयोदीरणाभ्यां वेदयन् तावद्गतः यावत्समयाधिकावलिकामानं शेषः। ततोऽनन्तरसमये उदीरणा स्थिता । तत उदयेनैव केवलेन तां वेदयति यावच्चरमसमयः । तस्मिंश्चरमसमये ज्ञानावरणपञ्चकदर्शनावरणचतुष्कयशःकीmचैर्गोत्रान्तरायपञ्चकानां षोडशकर्मणां बन्धव्यवच्छेदः, मोहनीयस्योदयसत्ताव्यवच्छेदश्च भवति । ततोऽसावनन्तरसमये क्षीणकषायो २ जातः, तस्य च शेषकर्मणां स्थितिघातादयः पूर्ववत्प्रवर्तन्ते, यावत्क्षीणकषायाद्धायाः संख्येया भागा गता भवन्ति, एकः संख्येयो भागोऽवतिष्ठते । तस्मिंश्च ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनचतुष्कनिद्राद्विकरूपाणां पोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति । केवलं निद्राद्विकस्य दलिकापेक्षया समयन्यूनं कालतस्तु तुल्यं करोति । सा च क्षीणकषायाद्धाऽद्याप्यन्तर्मुहूर्तप्रमाणा, ततः प्रभृति चैतेषां स्थितिघातादयः स्थिताः, शेषाणां तु भव|न्त्येव । तानि च षोडश कर्माणि निद्राद्विकवर्जितान्युदयोदीरणाभ्यां वेदयन् तावद्गतः यावत्समयाधिकावलिकामानं शेषः। ततोऽनन्तरसमये तेषां निद्राद्विकवर्जितानां चतुर्दशकर्मणामुदीरणा निवृत्ता। तत आवलिकामानं कालं यावदुदयनैव केवलेन तानि वेदयति यावत्क्षीणकषायाद्धाया द्विचरमसमयः । तस्मिंश्च द्विचरमसमये निद्राद्विकं स्तिबुकसंक्रमेणान्यत्र संक्रमयति । एवं निद्राद्विक स्वरूपसत्ताऽपेक्षया क्षीणम् । चतुर्दशानां च प्रकृतीनां चरमसमये क्षयः । ततोऽनन्तरसमये केवली जायत इति ॥ 'सयोगिकेवलिगुणस्थानम्' इति योगो वीर्य परिस्पन्द इत्यनान्तरम् , सह योगेन वर्तन्ते ये ते सयोगा मनोवाकायाः ते यस्य विद्यन्त इति सयोगी। तत्र भगवतः काययोगश्चमणनिमेषोन्मेषादिः, वाचिको देश For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy