________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
पडशीति प्रकरणम्
युगपदारभते । तत्र ५००००००६ ।
॥१४९॥
KA
+
+
स्थापना चेयम्- ९००००० ...१०॥अस्मिंश्चापूर्वकरणे प्रविशन् स्थितिघातं रसघातं गुणश्रेणि गुणसंक्रमं स्थितिबन्धं चीकाद्वयो
" स्थितिघातो नाम सत्कर्मणोऽग्रिमभागादुत्कर्षेण सागरोपमशतपृथक्त्वमात्रां जयन्यतः पल्योपमासंख्येय- ३०००००४ भागमात्रां स्थिति खण्डयति तद्दलिकं चाधस्ताद्याः स्थितीने खण्डयिष्यति तत्र प्रक्षिपति । अन्तर्मुहूर्त- १०० ___मात्रकालेन च तद्दलिकं खण्ड्यते । ततः पुनरपि ततोऽधस्तादुपदर्शितक्रमेणैव पस्योपमासंख्येयभागमात्र स्थितिखण्डमुत्किरति निक्षिपति च । एवमपूर्वकरणाद्धायामनेकानि स्थितिखण्डसहस्राणि भवन्ति । तस्य चापूर्वकरणस्य प्रथमसमये यत्स्थितिसत्कर्मासीत्तत्तस्यैव चरमसमये संख्येयगुणहीनं जातम् । अधुनाऽनुभागपातो भण्यते-तत्र यदशुभप्रकृतीनामनुभागसत्कर्म तस्यानन्ततमभागमपहाय शेषस्य प्रतिसमयमनन्ताननुभागभागान् विनाशयन् साकल्यतोऽन्तर्मुहूर्तमात्रेण विनाशमापादयति । ततः पुनरपि तस्यानन्तरमुक्तस्यानन्ततमभागस्यानन्तभागं विमुच्य |शेष प्रतिसमयमनन्ताननुभागभागान् विनाशयन् साकल्यतोऽन्तर्मुहूर्तमात्रेण विनाशयति । ततः पुनरपि प्राग्मुक्तस्यान-|
न्तभागस्यानन्तभार्ग मुक्त्वा शेषमन्तर्मुहूर्तमात्रेण पूर्वोक्तविधिना साकल्येन विनाशयति । एवमेकस्थितिखण्डोकिरणकाहै लेऽनेकान्यनुभागखण्डसहस्राणि व्यतिक्रामन्ति । स्थितिखण्डसहस्त्वपूर्वकरणं परिसमाप्यते । तथा गुणश्रोणि कालतो
ऽपूर्वकरणकालतोऽनिवृत्तिकरणकालतश्च विशेषाधिकां करोति । तत्रोदयक्षणादन्तर्मुहूर्तप्रमाणाभ्यः स्थितिभ्य उपरितनीनां ॥३३ ॥ स्थितीनां संबन्धिदलिकमादायोदयावलिकात उपरि वर्तमानासु स्थितिष्वन्तर्मुहूर्तप्रमाणासु मध्ये निक्षिपति । यच्च प्रथम-18 समयगृहीतं दलिकं निक्षिप्यते तत्प्रथमस्थिती स्तोकम् , द्वितीयस्थितावसंख्येयगुणम्, तृतीयस्थितावसंख्येयगुणम् , एवं
+
+
++
For Private And Personal Use Only