________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RECE
द विशुद्धिः सा सर्वस्तीका । सत्तो द्वितीयसमये जपन्या विशुद्धिरनम्तगुणा । ततोऽपि तृतीयसमये जघन्या विशोभिरनन्स
गुणा । एवं तावद्रष्टव्यं यावत्तस्य यथाप्रवृत्तकरणस्यासंख्येयो भागो गतो भवति । ततोऽसंख्येयभागगतचरमसमयजघन्यविशुद्धः सकाशात्प्रथमसमये उत्कृष्टा विशुद्धिरनन्तगुणा । ततोऽपि यतो जघन्यविशुद्धिस्थानानिवृत्तस्तत उपरितन जघन्य स्थानमनन्तगुणम् । ततो द्वितीयसमये उत्कृष्टा विशुद्धिरनन्तगुणा । सत उपरितनं जघन्य स्थानमनन्तगुणम् । ततस्तृतीयसमये उत्कृष्टा विशुद्धिरनस्तगुणा । एवमुपदर्शितक्रमेण जघन्यमुत्कृष्टं चामुञ्चता सताऽनन्तगुणवृद्धया श्रेण्या | तावज्ज्ञातव्यं यावयथाप्रवृत्तकरणस्यान्तिमं जघन्यं विशुद्धिस्थानम् । ततः शेषाण्युत्कृष्टानि स्थामानि सर्वाण्यप्यवन्तगुभवृद्धया श्रेण्या नेतन्यानि यावद्यथामवृत्तकरणस्य चरमसमये उत्कृष्ट विशुद्धिस्थानम् । भणितं यथाप्रवृत्तकरणम् ॥
इदानीमपूर्वकरणमुख्यते-तत्रापूर्वकरणस्य प्रतिसमयमसंख्येयलोकाकाशप्रदेशप्रमाणानि विशुद्धिसानानि भवन्ति, तानि च प्रतिसमयं षट्स्थानपवितानि।तत्र प्रथमसमये जपन्या । विश्वछि सर्वसोका, सा च यथामवृत्तकरणचरमसमयोस्कृष्टविशुद्धिस्थानादनन्तगुणा। ततोऽपि वापूर्वकरणस्य प्रथमसमय एयोत्कृष्टा विशुद्धिरनन्तगुणा । ततोऽपि च द्वितीयसमये जपन्या विशुद्धिरमन्तगुणा । एवं जपन्यमुत्कृष्टं चानन्तगुणवृद्धया श्रेण्या| तापालेतव्यं यावदपूर्वकरणस्य परमसये जघन्यविशुद्धिल उत्कृष्टा विशुद्धिरनम्तगुणा
For Private And Personal Use Only