________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इडा वि जत्य अन्नोन । तत्सो नियहिठाणं, विवरीयमओ य अनियट्टी॥ ८॥ थूलाण लोभखंखाण वेयगो||
बायरो मुणेयव्वो । मुहुमाण होइ सुहुमो, उवसंतेहिं तु उवसंतो ॥९॥ खीणमि मोहणीए, खीणकसाओ है संजोमजोगि त्ति । होइ पउत्ता य तओ, अपउत्ता होइ हु अजोगी ॥१०॥” इति संक्षेपतो गुणस्थानकीर्त
नम् । अथैतेषामेव शिष्यजनहितार्थ कालप्रमाणं गाथाभिरेव कथ्यते-"मिच्छत्तमभव्वाणं, अणायमणंतयं मुणेयव्वं । भव्वाणं तु अखाइयसपजबसियं च सम्मत्ते॥१॥ छावलियं सासाणं, समहियतेत्तीससागर चउत्थं । देसूणपुश्वकोडी, पंचमग तेरसं च पुढो ॥२॥ लहुपंचक्खरचरम, तइयं छडाइबारसं जाव । इय अट्ठगुणडाणा, अंतमुहुसा व पसेयं । ३॥” अर्थतेषु गुणस्थानकेषु गृहीतेषु जीवो भवान्तरं याति उत न ? इत्याह-"मिका सासाणे वा, अविरयसम्ममि अहव महियंमि । जति जिया परलोए, सेसेकारसगुणे मोर ॥१॥" अथ केषु नियन्ते केषु चन? इति कथ्यते-"मीसे १ खीणि २ सजोगा ३, न मरंतेकारसेसु उ
मरंति । तेसु बितिसु महिएK, परलोगगमो न अद्वेसुं॥१॥” इति गाथार्थः॥२६॥ दा साम्प्रतमेतानि मार्गणास्थानेष्वभिधित्सुः पूर्व तायद्तीन्द्रियेषु मार्गयन्नाह
(मल०) सूचनाखूत्रमितिभ्यायात्पदैकदेशेऽपि पदसमुदायोपचाराद्वा । इहैवं गुणस्थानकनिर्देशो द्रष्टव्यः ।। तद्यथा-मिथ्याष्टिगुणस्थानम् १, सासादनसम्यादृष्टिगुणस्थानम् २, सम्यग्मिथ्यादृष्टिगुणस्थानम् ३, अविरतसम्यग्दृष्टिगुणस्थानम् ४, देशविरतगुणस्थानम् ५, प्रमत्तसंयतगुणस्थानम् ६, अप्रमत्तसंयतगुणस्थानम् ७, अपूर्वकरणगुणस्थानम् ८,8
For Private And Personal Use Only