SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षडशीतिप्रकरणम् ॥१४३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दसंस्कारादि कार्यम् । तन्न मिथ्यादृष्टिगुणस्थानम् १, सासादन सम्यग्दृष्टिगुणस्थानम् २, सम्यग्मिथ्यादृष्टिगुणस्थानम् ३, अविरतसम्यग्दृष्टिगुणस्थानम् ४, देशविरतिगुणस्थानम् ५, प्रमत्तसंयतगुणस्थानम् ६, अप्रमत्तसंयतगुणस्थानम् ७, अपूर्वकरणगुणस्थानम् ८, अभिवृत्तिबादरसंपरायगुणस्थानम् ९, सूक्ष्मसंपरायगुणस्थानम् १०, उपशान्तकषायवीतरागच्छद्मस्वगुणस्थानम् ११, क्षीणकषायवीतरागच्छद्मस्थगुणस्थानम् १२, सयोमिकेबलि गुणस्थानम् १३, अयोगिकेवलिगुणस्थानम् १४ 'गुणाः' इति गुणस्थानकानि । एवं गुणस्थानकपदसंस्कारः । पदार्थस्तु कर्मस्वटीकातोऽवधारणीयः । स्थानाशून्यार्थे कश्चिद्गाथाभिः कथ्यते । ताश्चेमाः - "जीबाइपयत्थेसुं, जिणोंवइट्ठे जा असद्दहणा । सहहणावि य मिच्छा, विवरीयपरूवणा- जा य ॥ १ ॥ संसयकरणं जंपि य, जो तेसु अणायरो पयस्थेसु । तं पञ्चविहं मिच्छं, तहिडी मिच्छदिट्टी य ॥ २ ॥ उवसमद्धाऍ ठिओ, मिच्छमपत्तो तमेव गंतुमणो । सम्मं आसायंतो, सासायणमो मुणेयब्वो ॥ ३ ॥ जह गुडदहीणि विसमाइभावसहियाणि हुति मिस्त्राणि । जंतस्स तहोभय, तहिठ्ठी मीसदिट्ठी य ॥ ४ ॥ तिविहे वि हु सम्मत्ते, थेबा वि न विरह जस्स कम्मवसा । सो अविरओ त्ति भण्णइ, देसो पुण देसविरईए ॥ ५ ॥ विकाकसायनिद्दासहाइरओ भवे प्रमतो त्ति । पंचसमिओ तिगुत्तो, अपर्मत्तजई मुणेयब्बो ॥ ६ ॥ अपुच्वं अवं अनुत्तरं जो करेइ ठिहखंडं । रसखंडं तग्घायं, सो होइ अपुव्वकरणो न्ति ॥ ७ ॥ विणिवति विसुद्धि, समयप१ "संस्कारादिति कार्यम्" इत्यपि पाठः ॥ For Private And Personal Use Only टीकाद्वयोपेतम् ॥ ॥ २७ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy