SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडशीति- मा त्वरिष्ठाः, सर्वमेतदाचार्य एवाग्रे निर्णेष्यतीति । तेजोलेश्यायां त्रीणि जीवस्थानकानि भवन्ति, किम् ? इत्याह- टीकाद्वयोप्रकरणम्-IP बादरोऽपर्याप्तो, द्विविधश्च पर्यावापर्याप्तभेदेन संज्ञीति । बादरोऽपर्याप्तकः कथमवाप्यते? इति चेद्, इह भवनपतिव्यन्तर- पेतम् ॥ ॥१४२॥ ज्योतिष्कसौधर्मेशानदेवाः पृथिवीजलवनस्पतिषु मध्ये उत्पद्यन्ते ते च तेजोलेश्यावन्तः । यल्लेश्यश्च म्रियते अग्रेऽपि । है तल्लेश्य एवोत्पद्यते-"जल्लेसे मरइ तल्लेसे उववज्जई" इतिवचनात् । अतो बादरापर्याप्तावस्थायां कियत्कालं तेजोलेश्याऽवाप्यते ? इति न कश्चिद्दोषः ॥ २४ ॥ अस्सन्नि आइ बारस, अणहारे अह सत्तअपजत्ता ।सन्नी पज्जत्तो तह, इय गइयाइसुजियहाणा ॥२५॥ | (हारि०) व्याख्या-असंज्ञिनि मनोविज्ञानविकले, किम् ? इत्याह-'आई' इति विभक्तिलोपादाचानिए बादश जीवस्थानानि संज्ञिपश्चेन्द्रियसत्कजीवस्थानकव्यवर्जितानि । तथाऽनाहारकेऽष्टौ जीवस्थानानि, कथम् ? ससापर्याप्तजीवस्थानानि संज्ञिपर्याप्तकं च जीवस्थानकमष्टममिति । तच केवलिसमुद्धाते तृतीय-5 तुर्थपञ्चमसमयेषु कार्मणकाययोगे प्राप्यते । तथा चोक्तम्- "कार्मणशरीरयोगी, चतुर्थके पश्चमे तृतीये च। समयत्रयेऽपि तस्मिन्, भवत्यनाहारको नियमात् ॥१॥” इह यद्यपि केवली मनोविज्ञानविकल्परहितस्तथाऽपि द्रव्यमनः समाश्रित्य संज्ञिग्रहणेन गृहीतः । इति गत्यादिषु जीवस्थानान्युक्तानीति शेषः। इति गाथार्थः ॥२५॥ ॥२६॥ १ "कानि ! इत्याह-" इत्यपि पाठः॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy