________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"-ससैव तुशलान्नपजो यू। सेउल्लेखपर्याप्ती सत्यां चक्षुदर्शन भवदर्शनाभ्युपगमात् । वन्ति ।।
SAXTASARIGAMIS
न्तरेण विकल्पमाह-छ व पजिवर परमा' इति षड्वा पर्याप्तापर्याप्तरूपाणि चरमाणि जीवस्थानकानि चक्षुर्दर्शने भवन्ति, चतुरिन्द्रियादीनामिन्द्रियपर्याप्त्या पर्याप्तानां शेषपर्याध्यपेक्षयाऽपर्याप्तानामपि आचार्यान्तरैश्चक्षुर्दर्शनाभ्युपगमात् । तदुक्तं पञ्चसंग्रहमूलटीकायाम्-“करणापर्याप्तकेषु चतुरिन्द्रियादिष्विन्द्रियपर्याप्तौ सस्यां चक्षुर्दर्शनं भवति" । इति ॥ २३ ॥
सत्त उसासाणे बायराइ छ अपज सन्निपज्जो या तेउल्लेसे बायरअपजत्तो दुविह सन्नी य॥ २४॥ 8(हारि०) व्याख्या-ससैव तुशब्दस्यैवकारार्थत्वात् जीवस्थानानि, की इत्याह-सासादने कानि
तानि ! इत्याह-बादादीनि षडपर्याप्सानि । अयमर्थः-सासादनभावे मृतस्य पादरादिषूत्पन्नस्य तेषु तत्प्राप्यते, अतः सासादने तानि पद प्राप्यन्त इति । तथा संज्ञी पर्यासश्च सासादने समम इति । तथा 'तेउल्लेसे' इति तेजोलेश्यायामपर्यासवादरजीवस्थानकमेकम् , देवेभ्यश्च्युतस्य भूदकतरुपूत्पन्नस्यापासाव-15
स्थायां प्राक्तनी तेजोलेश्या प्राप्यते इत्याशयः। तथा दिविधः संज्ञी पर्यासापर्यासरूप इति बयमिति तेजोउालेश्यायां त्रीणि जीवस्थानानि । इति गाथार्थः॥ २४ ॥
तथा(मल०)'सासादने सासादनसम्यक्त्वे सप्त जीवस्थानकानि भवन्ति, कानि ? इत्यत आह–'बादरादयः' बादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिसंज्ञिपश्चेन्द्रियाः षट् अपर्याप्तकाः संझी पर्याप्तकश्च । नन्वेकेन्द्रियाणामागमे सासादनभावो नेष्यते तत्कथमिहापर्याप्तवादरैकेन्द्रियलक्षणं जीवस्थानकं सासादनेऽभिहितम् ? इति, सत्यमेतत्, किन्तु |
AAAAAAAAAE%
For Private And Personal Use Only