SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir टीकाद्वयोपेतम् ॥ षडशीति-टकरात एम करेंति एमेव आयाम ॥४॥ एवं छम्मासतवं, चरिउ परिहारिगा अणुचरंति।अणुचरिंगे परिहारिय-पइट्ठिए जाव छम्मासा प्रकरणम्- ५॥ कप्पडिओ वि एवं, छम्मासतवं करेइ सेसाओ। अणुपरिहारिगभाव, वयंति कप्पडिगत्तं च ॥ ६॥ एवं सो अट्ठारस मासपमाणो उ वण्णिओ कप्पो । संखेवओ विसेसो, सुत्तादेसाओ (विसेससुत्ताउ) नायबो ॥७॥ कप्पसमत्ती', तयं, ॥१३६॥ जिणकप्पै वा उति. गच्छं वा । पडिवज्जमाणगा पुण, जिणस्सगासे पवजति cn तित्थयरसमीवासे-वगस्स पासे व नोउ (न उण) अन्नस्स । एएसिं जं चरणं, परिहारविसुद्धिगं तं तु ॥९॥" तथा 'सुहुम' इति सूक्ष्मसंपरायम् । सूक्ष्मो लोभांशावशेषत्वात् संपरायः कषायोदयो यत्र तत्सूक्ष्मसंपरायम् । तच्च द्विधा-विशुद्ध्यमानक संक्लिश्यमानकं च । तत्र विशु-| क्ष्यमानक क्षपकश्रेणिमुपशमश्रेणि वा समारोहतः । संक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्य । 'अहखाय' इति यथाख्यातं यथा सर्वस्मिन् जीवलोके ख्यातं प्रसिद्धं अकषायं भवति चारित्रमिति तथैव यत्तद्यथाख्यातम् । 'देस' इति देशयतो देशविरतः। 'अजय' इति अयतोऽविरतो विरतिहीन इति ॥ १५॥ अच्चक्खुचक्खुओही केवलदसण ४मओय छल्लेसा। किण्हा नीला काऊ, तेऊ पम्हा य सुका य ॥१६॥ (हारि०) व्याख्या-अचक्षुश्चक्षुरवधिकेवलदर्शनानि चत्वारि । अतश्च षड्लेश्या उच्यन्ते इति शेषः।। कास्ताः' इत्याह-कृष्णा नीला कापोता तैजसी पद्मा शुक्ला चेति षह लेश्याः। इति गाथार्थः॥१६॥ (मल०) दर्शनशब्दः प्रत्येकमभिसंबध्यते। अचक्षुर्दर्शनं चक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च । तत्र सामान्यविशे- पात्मके वस्तुनि अचक्षुषा चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनं स्वस्वविषयसामान्यग्रहणमचक्षुदर्शनम् । चक्षुषा दर्शनं रूपसामा ॥२ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy