________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीति- प्रकरणम्- ॥१३५॥
ASSADORSCOROSACX
विसर्य, आगमगंथाणुसारि विन्नाणं । इंदियमणोनिमित्तं, तं सुयनाणं जिणा पिंति ॥१॥" तथाऽपशब्दोऽध शब्दार्थः। टीकाद्वयोततश्च अव अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यवधिः । यद्वाऽवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया
पेतम् ॥ प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः । तथा परि सर्वतो भावे अवर्ग अवः । “सुरादिभ्योऽनली" इत्यधिकारे, "अकितो वा" इत्यनेनाकारः प्रत्ययः। यथा भवनं भव इत्यादिषु अवनं गमनं वेदनमिति पर्याचा परि अबः पर्यवः, मनसि मनसो वा पर्यवः मनःपर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः। इदं च मनःपर्यवज्ञान तृतीयद्वीपसमुद्राम्सर्वसिंझिमनोगसद्रव्यालम्बनं मनःपर्यायज्ञानमित्येवमप्येतदभिधीयते । तत्र मनसः पर्याया बाह्यवस्वालोचनप्रकारा धर्मा मनःपर्यायाः तेषु तेषां वा संबन्धि ज्ञानं मनःपर्यायज्ञानमिति पदैकबेशे पदसमुदायोपचाराच्च मन इत्युक्तेऽपि मनापर्यवहाति मनापर्यायज्ञानमिति व्याख्यातम् । तथा केवलमेके, मत्यादिज्ञानरहितत्वात् । “उप्पणमि अणते, नहमि उ छाउमविप नाणे।" इतिवचनात् । शुद्ध वा केवलं, तदावरणमलकलङ्कापगमात् । सकलं वा केवले, तत्प्रथमतपैवाशेषतवावरणविगमतः संपूर्णोत्पत्तेः । असाधारणं का केवल, मनन्यसहसवात् । अनन्तं वा केचलं, इयानस्तत्वात् । यथावस्थिताशेषभूतभवदाविभावस्वभावावभासि ज्ञानमितिभावना । वा मतिश्रुतावधिज्ञानान्येव मिथ्यात्वकलुषिततया यथाक्रमं मत्यज्ञानश्रुताज्ञानविभज्ञानव्यपवेशभानि भवन्ति । तदुक्तमायत्रयं ज्ञानमज्ञानमपि भवति मिथ्यात्वसंयुक्तमिति । 'विभंगे' इति विपरीतो भङ्गः परिच्छित्तिप्रकारो यस्मिंस्तद्विभवम्, विपर्यस्तमवधिज्ञानम् । 'सामइय' इत्यादि । समानां ज्ञानदर्श-18/॥१९॥ नचारित्राणामायः समायः, समाय पव सामायिकम् । विनयादेराकृतिगणतया "विनयादिभ्यः" इति स्वार्थे इकम् ।
For Private And Personal Use Only