SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञिनो लब्ध्यपर्याप्तकाश्चेति तेषु तृतीयः प्रकारो लभ्यत इति । 'तिरियगईए चउदस' इति तिर्यग्गतौ चतुदर्शापि जीवस्थानानि भवन्ति । यतस्तस्यामेकेन्द्रिया विकलेन्द्रियाः संज्ञयसंज्ञिपश्चेन्द्रियाश्च प्राण्यन्ते । उक्कानि गतिषु जीवस्थानानि, साम्प्रतमिन्द्रियेषु तान्येवाह-एगिदिएसु आइमा चउरों' एकेन्द्रियेष्वादिमानि पर्याप्तापर्याप्तसूक्ष्मवादरलक्षणानि चत्वारि जीवस्थानानि भवन्ति, शेषस्यासंभवात् ॥१८॥ बितिचउरिंदिसु दो दो, अंतिम चउरो पणिदिसु भवति। थावरपणगे पढमा, चउरोचरमा दस तसेसु १९ II (हारि०) व्याख्या-दित्रिचतुरिन्द्रियेषु प्रत्येकं 'दें पर्याप्तापर्याप्सकलक्षणे जीवस्थानके । तथा 'अन्ति मानि' पर्यन्तवर्तीनि 'चत्वारि' पर्याप्सापर्याप्तकासंज्ञिसंज्ञिरूपाणि जीवस्थानानि भवन्तीति संबन्धः । केषु ? इत्याह-पश्चेन्द्रियेषु । इत्येवमिन्द्रियेषु मार्गितानि जीवस्थानानि, सम्प्रति कायेषु तान्येवाह-स्थावरपचकें पृथिव्यतेजोवायुवनस्पतिलक्षणे 'प्रथमानि' पूर्वाण्यकेन्द्रियसक्तानि पूर्वोक्तानि चत्वारि जीवस्थानानि भवन्ति । तथा 'चरमाणि' अन्त्यवतीनि दश जीवस्थानानि पुर्वोक्तैकेन्द्रियसत्कवर्जितानि, केषु ? 'त्रसेषु' दाबीन्द्रियादिषु भवन्ति । इति गाथार्थः ॥ १९॥ इति कायेषु जीवस्थामान्युक्तानि, साम्प्रतं योगेषु साम्यवाह(मल०) द्वीन्द्रियेषु त्रीन्द्रियेषु चतुरिन्द्रियेषु च प्रत्येक वे द्वे पर्याप्तापर्यासलक्षणे जीवस्थानके भवतः । तथा पञ्चे-| न्द्रियेषु 'अन्तिमानि' पर्यन्तवतीनि पर्याप्तापर्याप्तसंझ्यसंज्ञिलक्षणानि चत्वारि जीवस्थानानि न शेषाणि, असंभवात् । ARNA-NCCCC For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy