SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीति तदेवमुक्का अवान्तरगत्यादिमार्गणास्थानभेदार, साम्बसमेतेवेव जीवस्थानानि चिन्तयन्नाह टीकाद्वयो पेतम् ॥ प्रकरणम्- सुरनिरएसन्निदुर्ग, नरेसु तइओ असनिअपजत्तो।तिरियगईए चउदस, एगिदिसु आइमा चउरो॥१८॥ ॥१३७॥ । (हारि०) व्याख्या-सुरनारकयोः 'सन्निदुर्ग' इति पर्याप्तापर्यासकलक्षणं संक्षिपश्चेन्द्रियधिकम् । तथा नरेसु तइओ' इति नरेषु पुरुषेषु पूर्वोक्तं. दयं तृतीयोऽसंध्यपर्याप्त इति । आह अन्यत्र कधखामित्वश-181 हतकादिग्रन्थेषु नरेषु जीवस्थानकवयमेवोक्तं तत्कथमत्र तृतीयमप्यपर्यासासंज्ञिपवेन्द्रियलक्षणं जीवस्थानका मुक्तम्, सत्यम्, तेषु तस्य तियेंग्ग्रहणेन गृहीतत्वादिति । तथा तिर्यग्गती चतुर्दशापि जीवस्थानानि भवन्तीति शेषः । इति गतिषु मागितानि जीवस्थामानि, साम्प्रतमिन्द्रियेषु तान्येवाह-एकेन्द्रियेषु 'आइमा' इति आदिमानि प्रथमानि पर्याप्सापर्याप्तसूक्ष्मवादरलक्षणानि चत्वारि जीवस्थानानि भवन्ति । इति गाथार्थः॥१८॥ तथा(मल.) सुरगतौ नरकगतौ च 'संज्ञिद्विक' पातापासलक्षणम् । मपतिकह करणापर्याप्तको गृह्यते, न लब्ध्यपर्याप्तका, तस्य देवनारकगयोरुत्पादाभावात् । 'नरेसु' इत्यादि। 'नरेषु' मनुष्येषु पूर्वोकं संझिद्विकं तावल्लभ्यत एव, ॥२१॥ किन्तु तृतीयोऽपि जीवजातिभेदोऽसंश्यपर्याप्तको लभ्यते । कथम् । इति चेवउच्यते, इह द्धये मनुष्या गर्भव्युत्क्रान्ताः || समूर्छिमाश्च । बत्र ये मर्भव्युत्कान्तास्तेषु यथोक्त संझिद्विक लभ्यते, ये तु वान्तपित्तादिषु संमूर्छन्ति तेऽन्तर्मुहूर्तायुसेऽसं For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy