SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडशीति- प्रकरणम् ॥१३२॥ CASAROS जीवस्थामकेषु उत्कर्षतोऽपि यथासंभवमविरतसम्यग्दृष्टिगुणस्थानकसंभव इति । उदीरणा सधानामष्टानां वा । तत्रटीकाद्वयोयदाऽनुभूयमानभवायुरुद्यावलिकान्तः प्रविष्टं भवति तदा सप्तानाम्, अनुभूयमानभवायुषोऽनुदीरणात्, आवलिका- पेतम् ॥ वशेषस्योदीरणानईत्वात् । उदीरणा हि उदयावलिकाबहिवेतिनीभ्यः स्थितिभ्यः सकाशात्कषायसहितेनासहितेन वा योग-1 करणेन दलिकमाकृष्योदयसमयमान लिकेज सहानुभवनम् । तथा चोकमू-"उदयावलियबाहिरिलटिईहिंतो कसायसहियासहिपणं जोगकरणेपो दलियमाकड्डिय पत्तदलिएण समं अणुभवणमुदीरणा" इति । ततः कथमावलिकागतस्योदीरणा भवति ? इति, न च परभवायुषस्तदानीसुदीरणासंभवस्तस्योदयाभावात्, अनुदितस्य चोदीरणानर्हत्वात् । शेषका त्वष्टानामुदीरयेति । सत्ताश्प्येतेषु जीवस्थानकेष्वष्टानामपि कर्मणां द्रष्टया । तथाहि-अष्टानामपि कर्मणां| सत्ता उपसान्तमोगुणस्थानकं यावदनुवर्तते । एते च जीवा उत्कर्षतोऽपि यथासंभवमविरतसम्यग्दृष्टिगुणस्थानकव-] तिन एवेति । 'सनिपजत्तए ओघो' इति संज्ञिनि पर्याप्ते ओघः सामान्यं द्रष्टव्यम् । तच्च यद्यप्यग्रे स्वयमेवाचार्यों गुण-10 स्थानकेषु बन्धादिमार्गणायामभिधास्यति तथाऽपीह स्थानाशून्याथै संक्षेपतः किंचिदुच्यते-तत्र सूक्ष्मसंपरायगुणस्थानकादग्विर्तितो यथासंभवं बदायुर्बभन्ति वदाअष्टानामपि कर्मणां बन्धकाः शेषकालं तु सप्तानाम् । सूक्ष्मसंपरायगुणस्थानकवर्तिनस्तु मोहायुर्वर्जानां पण्णां कर्मणाम् । उपनान्तमोहादयः पुनः सयोगिकेवलिपर्यन्ताः सातवेदनीयस्यैवैक-IPI खेति । तथा सूक्ष्मसंपरायगुणस्थानकं यावद्दष्टानामपि कर्मणामुदयः । उपशान्तमोहगुपस्थानके क्षीणमोगुणस्थानके च मोहनीयवर्जानां सङ्ग कर्मप्रकृतीचाम् । सयोगिकेवलिगुणस्थानकेऽयोगिकेवलिगुणस्थानके च पानिकर्मचतुएयरहितशेष E * For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy