________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SARASWARA
(हारि०) व्याख्या-औदारिकशी, की इत्वाइ-सूक्ष्मे पर्याप्त इति पूर्वेण संबन्धः । वथा 'चतुर्ड मित्रिचतुरिन्द्रिपासंझिपञ्चेन्द्रियेषु, पर्याक्षेषु अनापि पूर्वेण योगः। किम् । हत्यत आह-लदौरिकं पूर्वोकं भाषयाअसत्यासृषारूपया मुर्त समन्वितं भाषायुतं योगदयमित्यर्थः। तथा 'पञ्चदशापि' योगा वक्ष्यमाणस्वरूपाः संजिनि पर्याप्ते इति प्राक्तनेच संरकः । इति योजिता जीस्थानेषु योगाः पश्चदशापि, साम्प्रतं तेष्वेवोपयोगान प्रतिपिपादयिषुराह-'उवोगा दसमुतओ'त्यादि । जपयोगा वक्ष्यमाणलक्षणाखाया, किंरूपाः इत्याह अचक्षुर्दर्शनम्' चक्षुरहितशेषेन्द्रियोपयोगलक्षणम् । तथा 'अज्ञानदिकं च' मत्यज्ञानभुलाज्ञानस्वरूममिति । केषु इत्याह-दशसुजीस्थानेषु पर्याप्सामर्याप्तसूक्ष्म २वादर २ वित्रीग्वियाऽपयोसकचतुरिन्द्रिया१ऽसंक्षिपश्चेन्द्रियरूपेषु । इति गाथा॥4॥
(मक) पर्याप्त इत्यनुवर्तते । 'भौदारिक' औदारिककाययोगः सूक्षौकेन्द्रिय पर्याधे भवति । तथा 'चउसु य भासजुयं' इति अनुई द्वि.१ वि २ चतुरिन्द्रिया ३ ऽसंज्ञिपञ्चन्द्रियेषु ४पर्याप्तेषु तदेवौदारिक भाषायुतं' वाग्योगसहितं द्रष्टकाव्यम् । भाग चेह असल्यामुषारूपाऽवगन्तव्या । तदुक्तम्-'विगलेसु असाचमोसेव" इति । 'पनरसावि सनिम्मि' इति व संजिमि पर्याप्तके पश्चदशापि योगाः संभवन्ति । चतुर्धा मनोयोगः, चतुर्धा वायोगः, सप्तधा च काययोग इति । नन्वी
दारिकमिश्ववैकियमिश्रकामपाकाययोगाः कथमस्योपपद्यन्ते ? तेषामपर्याप्तावस्थाभावित्वात्, उच्यते, वैक्रियमित्रं संय
For Private And Personal Use Only