________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्
॥ १२८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ गाधान योमान समयान् जीवोपयोगानाह
( मल०) केचिद्वाचार्याः शीलङ्कादयः शेषपर्यात्यपेक्षयाऽपर्याप्तानां 'तणुपज्जत्ताणं' इति तनुपर्यात्या पर्याप्तानामौदारिकं शरीरं 'ब्रुवते' प्रतिपादयन्ति । शरीरपर्याया हि परिसमाप्तवत्या किल तेषां शरीरं प्ररिपूर्ण निष्पन्नमितिकृत्वा । तथा त्र द्वन्धः-- "औदारिककाययोगस्तिर्यमनुजयोः शरीरपर्याप्तेरूर्ध्व, तदारतस्तु मिश्रः" इति । बन्वनया युक्त्या संज्ञिनोऽप्रर्यासास्य देवनार के त्पद्यमानस्य तनुर्यास्य वैक्रियमपि शरीरमुपपद्यत एव तत्किमिह तन्नोकम् ?, इत्युच्यते, उपलक्षणत्वादेतदपि द्रष्टव्यमित्यदोषः । यद्रा पर्यासा लब्ध्यपर्याटका एवान्तर्मुहूर्तायुषो विविक्षितास्ते व निर्यमनुष्या एव घट्टन्ते तेषामेवान्तर्मुहूर्ताशुष्कत्वसंभवातु, व देवनारकाः, तेषां जघन्यतोऽपि दशवर्षसहस्रप्रमाणायुष्कत्वात् । लब्ध्यपर्यासकाश्च जधन्यतोऽप्रीन्द्रियपर्यातौ परिसमाप्तायामेव वियन्ते नार्वाग्, इत्युक्तमाममाभिप्रायेण । ततस्तेषां लब्ध्यपर्याष्टकानां शरीरपर्यात्वा पर्याप्तामामौदारिकमेव शरीरमुपपद्यते, न वैक्रियमित्यदोषः । केचिदिति ब्रुवाणस्य चाचार्यस्यायमभिप्रायो लक्ष्यते-अद्यपि तेषां शरीरपर्यारिभूत्तथाऽपि इन्द्रियोच्छ्रासादीनामप्यद्याप्यनिष्पन्नत्वेन शरीरस्यासंपूर्णत्वात्, अत एव कार्मणाद्यापि व्याप्रियमाणत्वादरिकमिश्रमेव तेषां युक्तयुपपन्नमिति । 'बाबर' इत्यादि बादर एकेन्द्रियपर्यासके यो योगा भवन्ति । के वे ? इत्याह-- औदारिकं वैक्रियद्विकं च । तत्रैौदारिकं पृथिव्यादीनाम् । वैक्रियद्विकं तु चैकियतन्मिश्रलक्षणं युक्रा शिकस्य ॥ ७ ॥ उरलं मुहुमे धउसु य, भासजुषं पनरसाचि सन्निम्मि । उपओमा दससु तओ, अचक्खुदंसणमनाणडुर्म ॥
For Private And Personal Use Only
टीकाद्वयोपेतम् ॥
॥ १२ ॥