SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi पडशीति 45 नयमिश्रयुतौतावेव पूर्वोक्तौ दौ। क ? इत्याह-संज्ञिन्यपर्याप्तके त्रय एवंरूपा भवन्ति । अत्र तु देवनारकेषूत्प-टीकाद्वयोंप्रकरणम्- चमानस्य वैक्रियमिश्रकाययोगो द्रष्टव्यः। अत्रापि मिश्रता कार्मणेनैव सह मन्तब्या। इति गाथार्थः॥६॥ पेतम् ॥ अथात्रैव गाथार्दैन मतान्तरं दर्शयन् पर्याप्तेषु तानेवाह॥१२७॥ | (मल० ) संज्ञिपञ्चेन्द्रियापर्यासकवर्जितेषु षट्स्वपर्याप्तकेषु द्वौ कार्मणौदारिकमिश्नलक्षणौ योगौ भवतः । तत्र कार्मPणकाययोगोऽपान्तरालगतावुत्पत्तिप्रथमसमये च । शेषकालं त्वौदारिकमिश्रकाययोगः । 'सन्निअपजत्तए तिन्नि' इति 18 संज्ञिन्यपर्याप्तके वयो योगा भवन्ति । के ते ? इत्याह-'वेउवियमीसजुया' तावेवानन्तरोक्तावौदारिकमिश्रकार्मण योगी वैक्रियमिश्रयुतौ, तथा च त्रयो योगा भवन्ति । वैक्रियमिश्रकाययोगश्च संज्ञिनोऽपर्याप्तस्य देवनारकेषूत्पद्यमानस्य द्रष्टव्यो न शेषस्य, असंभवात् । मिश्रता व कार्मणेन सह द्रष्टव्या ॥६॥ अत्रैव मतान्तरमुपदर्शयन्नाहबिंति अपजत्ताण वि तणुपज्जत्ताण केइ ओरालं । बायरपज्जत्ते तिन्नि उरल वेउवियदुगं च ॥७॥ PI (हारि०)व्याख्या-अत्रैवं योजना कार्या। केचनाचार्याः शेषपर्याप्त्यपेक्षयाऽपर्याप्तानामपि 'तणुपज्जत्ताण 8 इति तनुपर्याप्तानां शरीरपर्याप्स्या पर्याप्तानामौदारिकशरीरं 'ब्रुवते' प्रतिपादयन्तीति । नन्क्वं सति वैक्रिय मपि प्रामोति, न्यायस्य समानत्वादिति, सत्यम्, लब्ध्यपर्याप्तानां शरीरपर्याप्सौ सत्यां यावद्यापीन्द्रियपर्याप्तिं न समापयन्ति तावत्तिर्यग्मनुष्याणामौदारिकयोगोऽभिप्रेतः। सुरनारकाणां तु लब्ध्यपर्याप्तत्वं । RESA-%C4A SIRCRAM -555 का॥११॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy