SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir च SACAR मवसरमाप्तास्तथाऽपि बहुक्क्तव्यत्वाचीगत एव ताबद्धक्ष्यन्ते । 'ते' इत्यादि । ते च पञ्चदश । तद्यथा-सत्यवाग्योगः१, है असत्ववाम्योगः २, सत्वमृपावाम्योगः ३, असल्यामृषाकाग्योगः ४ । तत्स्वरूपं चेदम्-"सचा हिया सतामिह, संतो मुणओ गुणा पयस्था वा । तबिक्रीबा मोसा, मीसा जा तदुभयेसहावा ॥१॥ अणहिमया जा तीसुवि, सद्यो चिय केवलो असचमुसा ।" एवं मनोयोगोऽपि चतुर्धा द्रष्टव्यः । काययोगः सप्सधा । औदारिकं १, औदारिकमिनं २, वैशिय , नियमि, आाकं ५, आहारकमिश्नं ६, कार्मणं ७,च । तत्रौदारिकाकाययोगशिर्यमण्यकोरतमोरेवापर्याप्तयोरौदारिकमिश्रकावयोगः। वैकियकाययोगो देवनारकयोस्तियङ्मनुष्ययोर्वा वैक्रियलब्धिमतोः । वैक्रियमि-8 अकाल्योगोऽपर्यासयोर्देवनारकयोस्तियमनुष्ययोर्वा वैक्रियारम्भकाले परित्यागकाले च । आहारककाययोगश्चतुर्दशमसिदः । आमरकमिश्रकावयोगः माहारकस्य प्रारम्भसमये परित्यागकाले च । कार्मणकाययोमः अष्टप्रकारकर्मवि-18 काररूपशरीर चेष्टास्वरूपोऽपान्तरालगताबुत्पत्तिमथमसमये केवलिसमुद्घाताषस्थायां च ॥५॥ तानेता योगान् जीवस्थानकेष्ठ चिन्तयन्नाह-- जोगत छा अल्पज्जात्तयमुकम्मइगडालमिस्सा दो। बेठबिरामीसजया सन्नि अपजत्तए तिन्नि॥६॥ (हारि०) व्याख्या-योगी' वक्ष्यमाणलक्षणी कार्मणौदारिकमिश्रकाययोगौ दौ। केषु ? इत्याह'षट्स्वपर्याप्तकेषु' संज्ञिपश्चेम्ब्यिवर्जितेषु । सब विग्रहगतावनाहारकस्य यथासंभवमेकविधिसमयान् यावत्याणकाययोगा, तदन्यत्रीदारिकमिश्रयोग इति । मिलाप कार्मणेनैव सह मन्तब्येति । तथा वैक्रि * For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy