________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्॥१२६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नकानि भवन्ति । कानि १ इत्यत आह---'मिच्छदिट्टिसांसाण अविरथा' इति, मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टिलक्ष- ४ टीकाद्वयोजानि, न शेषाणि सम्यग्मिथ्यादृष्ट्यादीनि तेषां पर्याप्तावस्थायामेव भावात् । 'सबै सच्चिपजत्ते' इति, सर्वाण्यपि मिथ्या- पेतम् ॥ दृष्ट्यादीन्मयोगपर्यन्तामि गुणस्थानकानि संज्ञिनि पर्याप्ते भवन्ति, संज्ञिनः सर्वपरिणामसंभवात् । अथ कथं संज्ञिनः सयोग्ययोगरूपगुणस्थानक द्वयसंभवः । तद्भावे तस्यामनस्कतया संज्ञित्वायोगात्, न तदानीमपि हि तत्यः द्रव्यत्मनः संबन्धोऽस्ति, समनस्काश्चाविशेषेणं संज्ञिन्ते व्यवहियन्ते ततो न तस्य संज्ञित्वव्याघातः । उक्तं च--"मणकरण केवलिणो वि अत्यि तेण सष्णिणो भन्नंति । मणोविन्नाणं पडुच ते सन्निणो न भवति" इति ॥ 'मिच्छं सेसेसु सत्तसु वि' इति शेषेषु पर्याष्ठापर्याप्तसूक्ष्मपर्याप्तबादरद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपश्चेन्द्रिय लक्षणेषु सप्तस्वपि जीवस्थानकेषु मिथ्यादृष्टिलक्षणमेकं गुणस्थानकं भवति, न सासादनलक्षणमपि । कथम् ? इति चेत्, उच्यते-इह संज्ञिशेषेषु जीवस्थानकेषु परभवादागच्छता| मेव घण्टालालान्यायेन सम्यक्त्वलेशमा स्वादयतामुत्पत्तिकाल एव सासादनभावो लभ्यते, तदानीं चैतेषामपर्याप्तावस्था । तत्रापि चापर्याप्ते सूक्ष्मैकेन्द्रिये न सासादन भावसंभवः, तस्य मनाक् शुभपरिणामरूपत्वात्, महासंक्लिष्टपरिणामस्य च सूक्ष्मैकेन्द्रियमध्ये उत्पादाभिधानादिति । तदेवं निरूपितानि जीवस्थानकेषु गुणस्थानकानि, सांप्रतं यद्यप्युपयोगा वक्तु
१ तालपत्रपुस्तके त्वितः परम् "इहं प्राकृतत्वालिङ्गव्यत्ययः । यदाह पाणिनिः प्राकृतलक्षणे- 'लिङ्गं व्यभिचारी' इति । ततश्च ॥ १० ॥ 'सर्वे' इति ।" इत्येतत्पाठोऽधिक उपलभ्यते । २ इतः परं तालपत्रपुस्तके तु "सांप्रतं योगाः प्राप्तावसराः । ते च पञ्चदश । तद्यथा" इत्येतावानेव पाठो दृश्यते ॥
For Private And Personal Use Only