SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडशीति प्रकरणम् पतम्। ॥१२५॥ वर्तमाना । किं कारणम् ? इत्यत आह–'सर्वभणितव्यमूलेषु' इति “निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति न्यायाद्धेतावियं सप्तमी । ततोऽयमर्थः यतः सकलवक्ष्यमाणमार्गणास्थानकादिवक्तव्यतानिवन्धनमेते जीवास्तत एतेष्वेव तावद्गुणस्थानकादि वक्ष्यामः । न हि गुणस्थानकादिप्रपञ्चेनानितिस्वरूपा जीवा मार्गणास्थानादिषु निरूप्यमाणा अपि यथावत्प्रत्येतुं शक्यन्त इति । तत्र गुणस्थानकानि- यद्यप्याचार्येण स्वयमेवाग्रे वक्ष्यन्ते, तथापीह ना विज्ञातस्वरूपाणि सन्ति तानि जीवस्थानकेषु चिन्त्यमानानि सम्यगवगन्तुं शक्यन्ते । ततो विनेयजनानुग्रहाय तानि सेक्षेपतः प्रदयन्ते-“जीवाइपयत्थेसुं, जिणोवइठेसु जा असद्दहणा। सद्दहणाचि य मिच्छा, विवरीयपरूवणा जाय ॥१॥ संसयकरणं जंपि य, जो तेसु अणायरो पयत्येसु । तं पंचविहं मिच्छ, तदिही मिच्छदिट्ठीओ ॥२॥ उवसमअद्धाएँ ठिओ, मिच्छमपत्तो तमेव गंतुमणो । सम्मं आसातो, सासायणगो मुणेयवो ॥३॥जह गुडदहीणि विसमाइभावसहियाणि होति मीसाणि । भुजंतस्स तहोभयदिहीए मीसदिछीओ.॥४॥ तिविहे वि हु सम्मत्ते, थेवावि न विरह जस्स कम्मवसा । सो अविरउ त्ति भण्णइ, देसे पुण देसविरईओ ॥५॥ विकहाकसायनिदासद्दाइरओ भवे पमत्तो त्ति । पंचसमिओ तिगुत्तो, अपमत्तजई मुणेययो॥६॥ अप्पुवं अप्पुवं, जहुत्तरं जो करेइ ठिइकडं । रसकडं तम्घायं, सो होइ अपुवकरणो त्ति ॥७॥ विनिवर्दृति विसुद्धिं, समगपइहा विजमि अन्नोऽनं । तत्तो नियडिठाणं, विवरीयमओय अनियट्टी ॥८॥थूलाण लोभखंडाण वेयगो बायरो मुणेयत्रो । सुहुमाण होइ सुहुमो, उवसंतेहिं तु उवसंतो ॥९॥ खीणमि १ "लट्प्रत्ययः' इत्यपि पाठः ।। ॥९ ॥ RECORG For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy