________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवस्थानानि तेषु विषयेषु, गुणस्थानकानि वक्ष्यमाणलक्षणान्यादिः प्रथमं यस्य तत्तथा । आदिशब्दायोमागोपयोगादिसप्तस्थानानि ग्राह्याणि । तावच्छब्दःक्रमोपन्यासे । 'भणामः' प्रतिपादयामः । तत्र गुणस्थान
कानि तापदाह-प्रथमगुणस्थानके वे मिथ्यादृष्टिसासादनरूपे भवत इति शेषः । केषु इत्याह-"बायर
वितिचउरअसन्नि" इति विभक्तिलोपात् वादरदित्रिचतुरिन्द्रियासंज्ञिपश्चेन्द्रियेषु, इति बन्दः । कीरशेषु | 13 अपज्जत्ते' इति वचनव्यत्ययादपर्याप्तकेषु । कर्मग्रन्थाभिप्रायेण बादरैकेन्द्रियेष्वपि सासादुनस्यापि सद्भावा
दिति ॥४॥ सन्नीत्यादिवितीयगाथा व्याख्यायते| संज्ञिपञ्चेन्द्रिये अपर्याप्ते मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टिगुणस्थानकानि त्रीणि भवन्तीति शेषः
एवं सर्वत्र यत्र क्रिया नास्ति तत्र खयं योज्या। तथा 'सर्वाणि' गुणस्थानकानि संज्ञिपश्चेन्द्रिये पर्यासे । तथा लामिथ्यात्वगुणस्थानकं शेषेषु ससखपि' पर्यासापासक १ सूक्ष्म २ पयासकवादर ३बिधि ५चतुरिन्द्रियाPosसंज्ञिपश्चेन्द्रियेषु ७॥ इति गाथावयार्थः॥५॥ ..
इसिजीवस्थानेषूकामि गुणस्थानानि । अथैतेष्वेव योगान् योजयन्नाह(मल.) यद्यपि वक्तुमयसरप्राप्तानि मार्गणास्थानानि तथाऽपि प्रथमतस्तावत् 'तेषु' एवानन्तरोद्दिष्टेषु, जीवस्थानIPI केषु वयं गुणस्थानकादि भणामः' भणिष्यामः प्रतिपादयिष्यामः । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यति
१"विषये" इत्यपि पाठः॥
ASSASSUOSTUSK
For Private And Personal Use Only