SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IR षडशीति- परिणमय्यालम्ब्य च मुञ्चति सा उच्छ्वासपर्याप्तिः । यया तु भाषाप्रायोग्यवर्गणाद्रव्यं गृहीत्वा भाषात्वेन परिणमय्यालम्ब्य टीकाटायो प्रकरणम्- च मुञ्चति सा भाषापर्याप्तिः। यया पुनर्मनोयोग्यवर्गणादलिकं गृहीत्वा मनस्त्वेन परिणमय्यालम्ब्य च मुश्चति सा मनःप- पेतम् ॥ प्तिः । एताश्च यथाक्रममेकेन्द्रियाणां संज्ञिवानां द्वीन्द्रियादीनां संझिनां च चतुः-पञ्च-पद-संख्या भवन्ति । पर्याप्तयो ॥१२४॥ विद्यन्ते येषां ते पर्याप्ताः । 'अभ्रादिभ्यः' इति मत्वर्थीयोऽप्रत्ययः। ये पुनः स्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपलायर्याप्तकाः। ते च द्विधा, लब्ध्या करणेन च । तत्र येऽपयोप्तका एव सन्तो वियन्ते न पुनः स्वयोग्यपर्याप्तीः सर्वाः अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः। ये पुनः करणानि शरीरेन्द्रियादीनि न तावन्निवर्तयन्ति, अथ. चावश्य पुरस्ताग्निवर्तयिप्यन्ति ते करणापर्याप्तकाः । इह चैवमागमः-लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव मि-18 यन्ते नाग् । यस्मादागामिभवायुद्धानियन्ते सर्व एव देहिनः। तच्चाहारशरीरेन्द्रियपर्याप्तिपर्याप्तानामेव बध्यतः इति॥३॥ तदेवं निरूपितानि जीवस्थानानि, सांप्रतं यथोडे निर्देश इति न्यायाक्रमप्राप्तान्यपि मार्गणास्थानानि अनिरूप्य एतेदावेव जीवस्थानकेषु: गुणस्थानकाद्यभिधित्सुयुक्तिमुपन्यस्यन्नाह सवभणियबमूलेसु तेसु गुणठाणगाइ ता भणिमो। पढमगुणा दोबायरबितिचउरअसन्नि अपजत्ते॥॥ सन्नि अपज्जत्ते मिच्छदिहिसासाणअविरया तिन्नि । सवे सन्नि पजत्ते, मिच्छं सेसेसु सत्तसु वि ॥५॥ (हारि०.) व्याख्या-'सर्वमणितव्यमूलेषु' समस्तवक्तव्यतायेषु तेसु' इति, यानि पूर्व प्रतिपादितानि १ श्रीमलयगिरिसूरिभिः स्वकृतम्याकरणे-अप्रत्यया अनिरुतोऽस्ति । BESSASTOSOSSASS RECENSECRESS-SCACAX ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy