________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पडशीतिप्रकरणम्
SHARA
॥११७॥
(मलयगिरीया)
टीकाद्वयोप्रणम्य सिद्धिशास्तारं, कर्मवैचित्र्यवेदिनम् । जिनेशं विदधे वृत्ति, षडशीतेर्यथाऽऽगमम् ॥१॥
ला पेतम् ॥ इह हि शिष्टाः कचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतास्तवाभिधानपुरस्सरमेव प्रवर्तन्ते, न चायमाचाों न शिष्ट द इति तत्समयपरिपालनार्थ तथा श्रेयांसि बहुविनानि भवन्ति । उक्तं च-"श्रेयांसि बहुविनानि, भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ॥१॥” इति । इदं च प्रकरणं सम्यगुज्ञानहेतुत्वाच्छ्योभूतमतो मा भूदत्रात विघ्न इति विघ्नविनायकोपशान्तयेन्वेष्टदेवतास्तवम् । तथा न प्रेक्षापूर्वकारिणः क्वचिदपि प्रयोजनादिविरहे प्रवर्तन्ते ।। ततःप्रेक्षावतां प्रवृत्त्यर्थ प्रयोजनादिकं च प्रतिपिपादयिषुरादाविदं गाथाद्वयमाहनिच्छिन्नमोहपासं, पसरियविमळोरुकेवलण्यासं। पणयजणप्ररियासं, पयओ पणमित्त जिणपासं ॥१
वोच्छामि जीवमग्गण-गुणठाणुवयोमजोगलेसाईकिंचि सुगुरूवएसा, सन्नाणसुझाणहेउत्ति ॥२॥ ₹ (हारि०) व्याख्या-तत्र विघ्नविनायकोपनमन्तये शिष्यजनप्रवर्तनाय चा शिष्टसमयपरिपालनार्थ चेष्टदेवतानमस्काररूपं भावमङ्गलमुपादेयम् । तथा श्रोतृजनप्रवृत्यर्थ शिष्टसमयपरिपालनार्थ च संबन्धादित्रयं वाच्यम् । तथाहि-इह श्रेयोभूते वस्तुनि प्रवर्तमानानां प्रायो विघ्नः संभवति, श्रेयोभूतत्वादेव, श्रेयोभूतं चेदं खर्गापवर्गसंसर्गहेतुत्वाद, विनोपहतशक्तेश्च शास्त्रकर्तुश्विकीर्षितप्रकरणस्यानिष्पत्तिर्मा भूदिति विन
१ आदिशब्दात् संवन्धाभिधेयग्रहणम् ॥
For Private And Personal Use Only