________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बन्धस्वा. मित्वम्
CA-----
सटीकम् ।
॥११५॥
-
-
562-CICE
सामान्येन १२० । मि० ११७ । इत्यादिकः । तथेतरेषु पुनरनाहारकेषु 'कम्मणो' इति कार्मणशरीरस्य संवन्धी 'भंगो भङ्गविकल्पो मुणितव्य इति पूर्वेण योगः। तद्यथा-आयुखिक, नरकत्रिकं, आहारकद्विकम् , इत्य टौ प्रकृतीरोषबन्धा-13 द्विशत्यधिकशतलक्षणान्मुक्त्वा शेषस्य द्वादशोत्तरशतस्यानाहारके सामान्येन बन्धः ११२ । तथा सुरद्विकं २ तीर्थकरं १ वैक्रियद्विकं २ च पूर्वोक्तद्वादशोत्तरशतमध्यान्मुक्त्वा शेषस्य सप्तोत्तरशतस्यानाहारके मिथ्यादृष्टेबन्धः १०७ तथा नरकत्रिकहीनाः षोडश प्रकृतीः पूर्वोक्ताः सप्तदशोत्तरशतमध्यावर्जयित्वा शेषायाश्चतुर्नवतेः सासादनगुणस्थानकेऽनाहारकजीवे बन्धः ९४ । तिर्यगायुरूनां पञ्चविंशतिं पूर्वोक्तां चतुर्नवतेमध्यान्मुक्त्वा शेषायाः सप्ततेः सुरद्विकवैक्रियद्विकतीर्थकरयुकाया अविरतगुणस्थानकेऽनाहारकजीवे बन्धः ७५ । तथा सयोगिनि त्रयोदशगुणस्थानके एकस्याः सातप्रकृतेः समुद्धाते तृतीयचतुर्थपञ्चमसमयेष्वनाहारकजीवे बन्धः१। अयं चानाहारकजीवो मिथ्यात्वसासादनाविरतसयोगिगुणस्थानकचतुष्टय एव लभ्यते, नान्यत्रेति । यदिदं बन्धवामित्वं कार्मणकाययोगे प्राक् चतुर्थद्वारे प्रतिपादितं तदिहाप्यर्थतः स्मारित विस्मरणशीलानाम् । नवरं तत्र कार्मणकाययोगाभिलापेनोक्तमिह त्वनाहारकाभिलापेन । इति गाथार्थः॥ ५३॥
इत्यनाहारके बन्धस्वामित्वं प्रतिपादितम् १४ ॥ तत्प्रतिपादनाच्च प्रतिपादितं प्रकरणादौ प्रतिज्ञातं चतुर्दशमार्ग-1 णास्थानबन्धस्वामित्वं गुणस्थानकयोजनागर्भ यथासंभवं पर्याप्तकापर्याप्तकजीवस्थानकसन्मित्रं च । साम्प्रतमौद्धत्यपरिहारपूर्वकं प्रकरणसमर्थनां प्रकरणपरिज्ञानोपायं च प्रचिकटयिषुर्गाथामाह. १ "बन्धविकल्पो' इत्यपि । २ “समन्वितं च" इत्यपि ॥
--
-
-
For Private And Personal Use Only