________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
FORGASCORRECAUS
वसूरिकयपगरणेसु जडबुद्धिणा मए रइयं । बंधस्सामित्तमिणं, नेयं कम्मत्थयं सोउं ॥ ५४॥ | व्याख्या-इतिशब्दः परिसमाप्तौ । 'पूर्वसूरिकृतप्रकरणेषु' कर्मप्रकृत्यादिषु विषये 'जडबुद्धिना' बालमतिना 'मए' इति । अन्धकार आत्मानं निर्दिशति, 'रचितं' निबद्धम् । यद्वा विभक्तिव्यत्ययात्पूर्वसूरिकृतप्रकरणेभ्यः सकाशाद्रचितं स्वभावतः पुनर्जडमतिनेति शेषः । तथैवेति, 'बन्धस्वामित्वमिदं' प्रस्तुतप्रकरणमेतच्च ज्ञेय' बोद्धव्यम् । किं कृत्वा ? 'श्रुत्वा' आकर्ण्य, कम् ! 'कर्मस्तवं' कर्मस्तवप्रकरणंम् , इह बहुषु स्थानेषु तदुक्तबन्धनिर्देशद्वारेण बन्धाभिधानात् । इति गाथार्थः ॥ ५४॥ ॥ इति बन्धवामित्वप्रकरणवृत्तिः समाप्ता ग्रन्थानम् ६५० ॥
॥अथ प्रशस्तिः ॥ .............................यत्यालये मन्दगुरूपशोभे। सन्मङ्गले सद्धराजहंसे, तासपथे वा सुकविप्र........॥१॥3 |....................शस्य शिष्याः , अध्यापका: श्रीजिनदेवसंज्ञाः। तेषां विनेयो गुरुभक्तिपूर्णः...............................॥२॥
अणहिल्लपाटकपुरे, श्रीमजयसिंहदेवनृपराज्ये । आशावरसौवर्णिकवसतौ विहि................॥३॥...............सतो. रचिता । तेनेयं तनुमतिना, प्राक्तनटिप्पनकमवलोक्य ॥४॥ अत्र च यन्मतिमान्धादुत्सूत्रं विरचितं कथञ्चिदपि । तच्छोध्यं धीमद्भिः , परोपकारैककृतचित्तैः॥५॥.....................................
5A4%21515445CCA
For Private And Personal Use Only