SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I बन्धस्वा सटीकम्। मित्वम् ॥११४॥ शयः-कर्मस्तवोक्कोपबन्धोऽविरतसम्यग्दृष्टिगुणस्थानके सुरनरायुपोर्बन्धोऽस्ति,औपशमिके नास्ति । इति गाथाद्वयार्थः॥५॥ साम्प्रतं गाथायाः पूर्वार्द्धनौपशमिकसम्यक्त्वेऽपि देशविरताद्युपशान्तमोहान्तगुणस्थानकेषु बन्धं दर्शयन्नपरार्द्धन तु| संज्ञिद्वारे तमेव प्रतिपादयन्नाह ओघो देसजयाइसु, सुराउहीणोउ जाव उवसंतो।ओघो सण्णिसुनेओ,मिच्छाभंगो असण्णीसु॥५२॥ ___ व्याख्या-ओघबन्धो देशयतादिषु, किं निःशेष एव? न इत्याह-सुरायुषा हीनः सुरांयुहीनः, तुशब्दः पुनरर्थे । ओघबन्धे हि देशविरत्याद्यप्रमत्तान्तेषु सुरायुपो बन्धोऽस्ति, औपशमिके सोऽपि नास्तीति भावः। अयं चौघबन्धः कियहूरं यावत् ज्ञेयः इत्याह-यावत् 'उपशातं' उपशान्तमोहवीतरागगुणस्थानकं प्राकृतत्वात्पुंल्लिङ्गनिर्देश इति। अतः पुनरीदृशः-दे०६६ । प्र०६२ । अ०५८। नि०.५८, ५६, २६ । अ० २२, २१, २०, १९, १८ । सू० १७ । उ०१ । अत्र देवायुर्बन्धाभावाद्देशविरतिप्रभृतिगुणस्थानकत्रय एव कर्मस्तवोक्तबन्धाद्विशेषः, नान्यत्रेति । यदा पुनरुपशमश्रेणिस्थ आयुष्काये देवेघूत्पद्यते सौ तदा त्वप्रतिपन्नौपशमिकसम्यक्त्व एवायुर्बन्धं विधत्त इति । इह सूत्रेऽनुक्तोऽपि सम्यक्त्वविपक्षभूतेषु मिथ्यात्वसासादनमिश्रेषु कर्मस्तवोक्त ओघबन्धो द्रष्टव्यः । स पुनः-मि० ११७ । सा० १०१ । मि०७४ । इति। अत्राह परःननु "उवसामगसेढीए, पठ्ठवओ अप्पमत्तविरओ उ । पजवसाणे सो वा, होइ पमत्तो अविरओ वा ॥१॥" अयमर्थःउपशमश्रेण्याः 'प्रस्थापकः' आरोहकः 'अप्रमत्तविरतः' सप्तमगुणस्थानकस्थः साधुर्भवति । स एवापशमिकः 'पर्यवसाने' उपशमश्रेण्या अद्धाक्षये भवति प्रमत्तोऽविरतो वा । तथा 'सो वा' इत्यत्र वाशब्दादुपशमश्रेणिस्थो मृतो वा देवेषूत्पन्नोऽ |॥१७॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy