SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ओघो वेयगसम्मे, अजयाइचउक्क खाइगेवोघो । अजयादजोगि जाव उ, ओघो उवसामिप होइ॥५०॥ उवसम्मे वहता, चउण्हमिकपि आउयं नेय । बंधति तेण अजया, सुरनरआऊहिँ ऊणं तु ॥५१॥ | व्याख्या-ओघवन्धः कर्मस्तवोक्तः, 'वेयगसम्मे' इति क्षायोपशमिकसम्यक्त्वे गुणस्थानकमाश्रित्य, कस्मिन् ! अत आह-अजयाइचउक' इति विभक्तिलोपादविरतसम्यग्दृष्टिदेशयतप्रमत्ताप्रमत्तसयंतलक्षणगुणस्थानकचतुष्टये भवतीति बायोगः। तद्यथा-अविरत०७७ । देश०६७ । प्रमत्त०६३ । अप्र०५९।क्षायोपशमिकसम्यक्त्वस्वरूपं तूदीर्णमिथ्यात्वक्ष येऽनुदीर्णोपशमे भवतीति । उक्तं च-"मिच्छत्तं जमुइन्नं,तं खीणं अणुइयं तु उवसंत। मीसीभावपरिणयं, वेइजतं खओवसमं ॥१॥” तथा 'खाईगवोघो' इति क्षायिकेऽप्योघबन्धो भवतीति सण्टङ्कः । कस्मिन् ? अत आह-अजयादजोगि जाव' इति अयताच्चतुर्थगुणस्थानकादयोगिगुणस्थानकं चतुर्दशं यावत् । तद्यथा-अवि० ७७ । दे० ६७ । इत्यादिकः पूर्ववदिति । क्षायिकसम्यक्त्वस्वरूपं त्विदम् -"खीणे दसणमोहे, तिविहम्मि वि भवनियाणभूयम्मि । निप्पच्चवायमउलं, सम्मत्तं खाइयं होइ ॥१॥" तथौघबन्ध औपशमिके भवतीति ॥५०॥ अत्र किंचिद्विशेषमाह-उवसम्मे' इत्यादिद्वितीयगाथा व्याख्यायते-औपशमिके सम्यक्त्वे वर्तमाना जीवाश्चतुर्णा मध्यादेकमण्यायुष्कं नैव बन्नन्ति, तेन 'अयता' अविरतसम्यग्दृष्टयः सुरनरायुया, तुशब्दस्यैवकारार्थत्वात् , ऊनामेव नवरमोघं बनन्तीति । तदन्यायुष्कद्वयं प्रागेव | मिथ्यात्वसासादनगुणस्थानकद्वयेऽपनीतम् , ततोऽयतानामौपशमिकसम्यक्त्वे पञ्चसप्ततिरेव भवतीति ७५ । अयमा १"-दृष्टिप्रभृतिगुणस्थानकचतुष्के भवतीति योगः" इत्यपि ॥ ROGASCASARSE PEG-66 For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy