SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बन्धस्वामित्वम् ॥११३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा तिरितियउज्जोऊणं, पणुवीसं मोतु सुरनराउजुयं । चउह तरिं तु मीसा, बंधहिँ कम्माण पयडीओ ॥ ४८ ॥ व्याख्या - तिर्यत्रिको द्योतनां पञ्चविंशतिं सुरनरायुर्युतां सप्तनवतेर्मध्यान्मुक्त्वा चतुःसप्ततिं शुक्ललेश्याका मिश्रा वनन्ति ७४ कर्मणां प्रकृतीः । इति गाथार्थः ॥ ४८ ॥ साम्प्रतं बन्धमाश्रित्य लेश्याद्वारं गाथायाः पादत्रयेण समर्थयंश्चतुर्थपादेन तु भव्यद्वारे बन्धस्वामित्वमुपदर्शयन्नाह - तित्थयरसुरनराउयसहिया अजयम्मि होइ सगसयरी | दे साइनवसु ओघो, भवेसु त्रि सो अभव मिच्छसमा गीतिरियम् ॥ व्याख्या - तीर्थकरसुरनरायुष्कसहिता 'अयते' अविरतसम्यग्दृष्टिगुणस्थानके सप्तसप्ततिर्भवति ७७ शुक्ललेश्याकानां बन्धमाश्रित्येति शेषः । तथा 'देसाई' इति देशविरुतादिनवसु गुणस्थानकेष्विति शेषः, ओघवन्धः । -तद्यथा देश० ६७० । प्र० ६३ । अ०५९ । नि० ५८, ५६, २६ । अ० २२, २१, २०, १९, १८ । सू० १७ । उ० १ । क्षी० १ । स० १ । इति लेश्यासु बन्धस्वामित्वमुक्तम् १० ॥ साम्प्रतं भव्यद्वारे तदभिधीयते - 'भबेसु वि' इति भव्येष्वपि न केवलं प्राक्तनपदेष्वित्यपिशब्दार्थः । 'सो' इति यः पूर्वं कर्मस्तवोको बन्धो दृष्टान्तीकृतः स बन्धो भवतीति योगः । तद्यथा - सामान्येन १२० । मि० ११७ । इत्यादिकः । तथा 'अभव मिच्छसमा' इति प्राकृतत्वादभव्या मिथ्यादृष्टिसमाः । तद्यथा — मि० ११७ । इति गाथार्थः ॥ ४९ ॥ एवं भव्याभव्येषु बन्ध उक्तः ११ ॥ साम्प्रतं सम्यक्त्वद्वारे यथासंभवं गुणस्थानक सम्मिश्रः सम्यक्त्वे उच्यते For Private And Personal Use Only सटीकम् । ॥ १६ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy