SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CREASIRROREA उक्तः पद्मलेश्यावत्सु गुणस्थानकेषु बन्धः । साम्प्रतं शुक्ललेश्यावत्सु जीवेषु सामान्येन स उच्यतेबंधति सुक्कलेसा, नारयतिरिसुहमविगलजाइतिगं । इगिथावरायवुज्जोय वजिय सयं तु चउरहियं ॥४६॥ __ व्याख्या-बनन्ति शुक्ललेश्याकास्तु सामान्येनेति शेषः । किं तत् ? शतं चतुरधिकमिति संबन्धः । तुशब्दो योजित एव । किं कृत्वा ? 'वजिय' इति वर्जयित्वेति योगः। किं तत् ? नारकत्रिकतिर्यत्रिकसूक्ष्मत्रिकविकळजातित्रिकम् । अत्र तत्पुरुषगर्भः समाहारद्वन्द्वः त्रिकशब्दस्य च प्रत्येकमभिसंबन्धः कार्यः। तथा 'इगिथावरायवुज्जोय इति विभक्तिलोपालादेकेन्द्रियजातिस्थावरनामातपनामोद्योतनाम चेति प्रकृतिषोडशकमित्यर्थः, 'वजेयित्वा' त्यक्त्वा विंशत्यधिकशतमध्यादिति शेष इति । तद्यथा-सामान्येन १०४ । इति गाथाः ॥ ४६॥ साम्प्रतं शुक्ललेश्यावतामेव त्रयोदशगुणस्थानकेषु बन्धमाहतित्थाहारदुगुणं, एगहियसयं तु बंधही मिच्छा। संढाइचउकोणं, साणा बंधति सगनउई ॥४७॥ व्याख्या-किंचिदत्र साध्याहारा योजना ततस्तदनन्तरोक्तं चतुरग्रशतं तीर्थकराहारकद्विकोनमेकाप्रशतं भवति, तच्छुकुलेश्याका मिथ्याहशो बन्नन्ति १०१। पुनरेतदेवैकाग्रशतं 'संढाइचउक्कोणं' इति नपुंसकादिचतुष्केण पूर्वोकेनोनं हीनं नपुं. | सकादिचतुष्कोनं सत् सप्तनवतिर्भवति, तां शुक्ललेश्याकाः सासादना बनन्ति । यदिह बनन्तीति द्विरुपादानं तद्गुणस्थानकद्वययोजनेन सुखार्थम् । इति गाथार्थः॥४७॥ १ "तत्सप्त-" इत्यपि पाठः॥ MASCAMGACACAMARAGAC For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy