SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकम् । बन्धस्वामित्वम् ॥११॥ 4-%AKAALCHAR इति दर्शनद्वारे बन्धस्वामित्वं निरूपितम् ९॥ साम्प्रतं लेश्याद्वारमभिधीयते, तत्रादौ गुणस्थानकेषु ताः प्रतिपाद्य ततस्तद्गतं बन्धस्वामित्वं भणिष्यतेछच्चउसु तिपिण तीसु, छहं सुक्का अजोगि अल्लेसा। आहारूणा आइतिलेसी बंधंति सबपयडीओ४० | गीतिरियम् ॥ व्याख्या-षड् लेश्याश्चतुषु आद्यगुणस्थानकेषु ततस्तिम्रो लेश्यास्तेजोलेश्याद्याखिषु देशविरतप्रमत्ताप्रेमचेषु ततः 'छण्हं' इति विभक्तिव्यत्ययात् षट्सु निवृत्तिबादरगुणस्थानकादिषु सयोग्यन्तेषु शुक्कैवैका लेश्या, अयोगिनस्त्वलेश्या एवेति । अङ्कत:-मि०६ । सा०६ । मि०६। अ०६ । दे० ३।०३। अ०३ नि०१अ० १। सू०१।०१।क्षी०१।स.१अ०-० । इति योजिता लेश्या गुणस्थानकेषु । साम्प्रतमुक्तलेश्यावत्सु गुणस्थानकेषु बंधस्वामित्वं योज्यते-आहारकद्विकोनाः सर्वाः प्रकृतीः 'आइतिलेसी' इति प्राकृतशैलीवशादाद्यनिलेश्यावन्तः, इत्याद्यगुणस्थानकचतुष्केऽपि योज्यम् । सामान्येन बन्नन्ति ११८ । इति गाथार्थः॥४०॥ तथामिच्छा तित्थोणा ता, साणा उण सोलसविरुणा। सुरनरआऊ पणवीस मोत्तु बंधति मीसाउ॥४१॥ उद्गीतिरियम् ॥ व्याख्या-मिथ्याशस्तीर्थकरोनास्ता अनन्तरोक्का अष्टादशाधिकशतसंख्याः प्रकृतीबंधन्तीति योगः । तद्यथा-मि० ११७ । सासादनाः पुनः षोडशविहीनास्ताः पूर्वोक्तसप्तदशाधिकशतप्रमाणा बन्नन्तीत्य १ "प्ररूपितम्" इत्यपि । २ "स्तद्वारबन्ध" इत्यपि । ३ "प्रमत्तान्तेषु" इत्यपि ॥ ।।१४ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy