________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रापि योज्यम् । तद्यथा-सा० १०१। तथा सुरनरायुषी पञ्चविंशतिं च पूर्वोक्तामेकाग्रशतान्मुक्त्वा शेषां चतुःसप्ततिं ७४ मिश्रा बन्नन्ति । इति गाथार्थः॥४१॥
तथासरनरआउयसहिया, अविरयसम्मा उ होंति नायवा।तित्थयरेण जुया तह, तेऊलेसे परं वोच्छं॥४२॥
व्याख्या-सुरनरायुष्कसहितास्तीर्थकरण युताश्चतुःसप्ततिसंख्याः प्रकृतय इति शेषः । 'अविरयसम्मा उ' इति विभक्तिव्यत्ययात्तथाऽविरतसम्यग्दृष्टिषु 'भवन्ति' ज्ञातव्याः । तुशब्दः समुच्चयार्थः, सच प्राग् योजित एव । तथाशब्दोsप्रीत्ययमर्थः-पूर्वोक्तां चतुःसप्ततिमेतत्प्रकृतित्रयसहितामविरतसम्यग्दृशो बन्नन्ति ७७ । अथ गाथाचतुर्थपादेनाग्रतनग्रन्थसंबन्धमाह-'तेऊलेसे' इति प्राकृतत्वात्तेजोलेश्यायामतः परं 'वक्ष्ये' अभिधास्ये । इति गाथार्थः ॥४२॥
_ यथाप्रतिज्ञातमेवाहविगलतिगंनिरयतिगंसुहमतिगूणं सयं तु एक्कारं।तित्थाहारूणा मिच्छ साण इगितिगनपुचउरूणा॥४३॥ __व्याख्या-अनुस्वारयोरलाक्षणिकत्वाद्विकलत्रिकनरकत्रिकसूक्ष्मसाधारणापर्याप्तलक्षणसूक्ष्मत्रिकोनं पुनर्विशत्युत्तरशतमे
कादशाधिकशतं भवति तच्छतमेकादशाग्रं १११ । तुशब्दो योजित एव, सामान्येन तेजोलेश्याका जीवा बनन्तीति 18 वक्ष्यमाणेन संबन्धः। 'तित्थाहारूणा' इति प्राकृतत्वेन द्विकशब्दलोपात्तीर्थकराहारकद्विकोना एकादशोत्तरशतसंख्यप्रद्र कृतीमिथ्यादृशस्तेजोलेश्यावन्तो बदन्तीति १०८ । 'इगितिग' इति सूचकत्वात्सूत्रस्यैकेन्द्रियजातिस्थावरातपनामेति त्रिक,
WAKARMANAGER
RESCRECASSASSASSAGAR
For Private And Personal Use Only