________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बन्धस्वामित्वम् ॥११॥
SEASESISE
इति संबन्धः । तथा मनःपर्यायज्ञानेऽपि सप्तसु गुणस्थानकेषु प्रमत्तसंयतगुणस्थानादिक्षीणमोहान्तेषु 'ओघ' इति प्राकृ- सटीकम्। तत्वादोघबन्ध इति । तथा केवलिनोऽपि 'द्वयोः' सयोग्ययोगिगुणस्थानकयोरोषबन्ध इति पूर्वेण योगः। सर्वत्र कर्मस्तवोकोऽयमोघवन्धो द्रष्टव्यः । यत्पुनरप्योघशब्दोपादानमेकगाथायां तत्सुखार्थम् । तथा त्रयोऽप्यपिशब्दाः समुच्चयार्थाः। स चाङ्कत एवम् । अज्ञानत्रिके-सामान्येन ११७ । मि० ११७ । सा० १०१। मिश्र ७४ । ज्ञानत्रये-अविरते ७७ । । ६७। प्र०६३ । अ० ५९ । नि०५८,५६, २६ । मनि० २२,२१, २०,१९, १८। सू.१७॥ उ०१क्षी०११मनाप-13 र्यवे-प्र.६३ । अ०५९ । नि० ५८,५६, २६ । अ० २२, २१, २०, १९, १८ । सू०१७। उ०१क्षी०१। केव|लिनः-स० १ अ०-०। इह ज्ञानद्वारे मिश्रगुणस्थानकेऽप्युपलक्षणत्वादोघबन्धो द्रष्टव्यः ७४ । इति गाथार्थः॥३६॥ । __एवं ज्ञानद्वारे सप्रतिपक्षे बन्धस्वामित्वमुक्तम् ७॥ अथ संयमद्वारे यथायोग गुणस्थानकसन्मित्रं तत्प्रतिपादयन्नाहसामाइयछेएसुं, पमत्तमाईसु चउसु ओघोत्ति । परिहारस्स पमत्ते, अपमत्ते सुहम सहाणे ॥ ३७॥ उवसंताइसु अहखाय देसविरयस्स होइ सहाणे। मिच्छाईसुचऊसं, ओघो अस्संजयस्सावि ॥३८॥ | व्याख्या सामायिकच्छेदोपस्थापनीययोः प्रमत्तादिषु चतुष्ोषबन्धः । 'इतिः' वाक्यसमाप्तौ । तथा 'परिहारस्य' परिहारविशुद्धिकस्य प्रमत्तेऽप्रमत्ते च गुणस्थानकद्वये ओघबन्ध इति योगः, एवमुत्तरत्रापि । 'सुहुम इति विभक्तिलोपासूमसम्परायस्य 'सहाणे' इति स्वस्थाने सूक्ष्मसम्पराये गुणस्थानक इति ॥ ३७॥ तथोपशान्तादिषु चतुर्यु गुणस्थानकेषु
१"-पादनायाह" इत्यपि ॥
PAEKASIRAऊर
For Private And Personal Use Only