SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RECAC R एकेन्द्रियादिप्रकृतित्रयस्य, "तित्थोणं तं मिच्छा, साणा छेवठ्ठहुंडनपुमिच्छं । एगिंदिथावरायव-" इति गाथया प्रागेवापनीतत्वान्न कश्चित्सवाविशेष इह । इति गाथार्थः॥१९॥ __ अथ सनत्कुमारादिसहस्रारान्तदेवा रसप्रभादिपृथिवीत्रयनारकाच बन्धमाश्रित्य समा इति गाथायाः प्रथमार्डेन, तथा पश्चिमार्डेनानतादिनैवेयकान्तदेवानां सामान्यवन्धं दशयन्नाहरयणानारयसरिसा, सहसारंता सणंकुमाराई । इगिथावरायवतिरितिगुज्जोऊणं तु आणयाईया ॥२०॥ ___गीतिरियम् ॥ व्याख्या-रयणा' इति सूचकत्वात्सूत्रमिति न्यायात्पदावयवे पदसमुदायोपचाराद्वा रसप्रभोच्यते । उपलक्षणं चैतत् प्रथमपृथिवीत्रयस्य । ततश्च रत्नप्रभानारकास्तैः सदृशाः समाः 'रलप्रभानारकसदृशाः' । क एते ? सनत्कुमाराद्याः सहस्राराम्ता देवा इति गम्यते । तद्यथा-सामान्येनैकाप्रशतं १०१, मिथ्याशां शतं १००, सासादनानां पण्णवतिः ९६, मिश्राणां सप्ततिः ७०, अवतानां द्विसप्तति ७२ रिति । 'इगि' इत्यादि, एकेन्द्रियजातिस्थावरनामातपनामतिर्यत्रिकोद्योतोनं तु चतुरप्रशतं सप्तनवतिर्भवति, सामानताद्या प्रैवेयकनवकान्ता देवा इति गम्यते, |सामान्येन ९७ बन्नन्ति । इति गाथार्थः॥२०॥ .. एवमानतादिसामाम्बवन्धं प्रतिपाद्य साम्प्रतं तमेव गुणस्थानकविशिष्टं निरूपयशाहतित्थं नपुचउतिरितियउज्जोऊण पर्णवीस सनराउं।मोत्तण मिच्छमाई, नराउतित्थेहि अजया उ॥२१॥ व्याख्या-अस्या भावार्थोऽयम्-पूर्वोक्तसप्तनवतेमध्यात्तीर्थकर मुक्त्वेति संबन्धः । एवमुत्तरत्रापि शेषां षण्णवतिं AGEG A NOCAL For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy