SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सटीकम्। बन्धस्वामित्वम्॥१०५॥ 64- 6RntrentNRG इति सामान्येन देवगतिबन्ध प्रतिपादितः, साम्प्रतं विशेषतो देवविशेषनामोच्चारणपूर्वकं तमाहमिच्छाइअविरयंता, देवोघं तित्थहीण बंधंति । भवणवणजोइदेवा, देवीओ चेव सबाओ ॥१८॥ | व्याख्या-अत्र पदघटनैवं कार्या-भवनपतिव्यन्तरज्योतिष्कदेवाः सर्वे तहेव्यश्चैव सर्वा मिथ्यागाद्या अविरतसम्यग्दृष्टिपर्यन्ता विभकिलोपात्तीर्थकरनामहीनं देवौषं चतुरग्रशतादिलक्षणं यथासंभवं बन्नन्तिीति । तद्यथा-सामान्यतस्यधिकशतं १०३, मिथ्यादृशोऽपि त्र्यधिकशतं १०३, सासादनाः षण्णवर्ति ९६, मिश्राः सप्ततिं ७०, अविरता एका-1 धिकसप्ततिं ७१ बन्नन्ति । इति गाथार्थः॥१८॥ तथासामन्नदेवभंगो, सोहम्मीसाण मिच्छमाईणं । सहसारंता इगिथावरायवोणं सणंकुमाराई ॥ १९ ॥ । | गीतिरियम् ॥ व्याख्या-'सामान्यदेवभङ्गका' पूर्वोक्तश्चतुरग्रशतादिलक्षणः १०४, कयोः ? विभक्तिलोपात्सौधर्मेशानयो, केषाम् ? मकारोऽलाक्षणिका, मिथ्याहगादीनों भवतीति शेषः । इह यद्यपि 'मिच्छमाईणं' इत्युक्तं तथाऽपि सामान्यमपि द्रष्टव्यम् । ततः सामान्येन चतुरग्रशतं १०४, मिथ्यादृशां व्यग्रशतं १०३, सासादनानां षण्णवतिः ९६, मिश्राणां सप्ततिः ७०, अविरतानी द्विसप्तति ७२ रिति । 'सहसारंता' इत्यादियोजना त्वेवं कार्या-सनत्कुमाराद्याः सहस्रारान्ता देवा एकेन्द्रियजातिस्थावरातपोनमोघं चतुरमशतादिलक्षणं बन्नन्ति । तद्यथा-सामाग्येनैकाग्रशतं १०१, मिथ्यादृशः शतं १००, सासादनाः षण्णवतिं ९६, मिश्राः सपतिं ७०, अयता द्विसप्तति ७२ मित्यत्र सासादनादिगुणस्थानकत्रये For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy