________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| सटीकम्।
बन्धस्वामित्वम्॥१०५॥
64- 6RntrentNRG
इति सामान्येन देवगतिबन्ध प्रतिपादितः, साम्प्रतं विशेषतो देवविशेषनामोच्चारणपूर्वकं तमाहमिच्छाइअविरयंता, देवोघं तित्थहीण बंधंति । भवणवणजोइदेवा, देवीओ चेव सबाओ ॥१८॥ | व्याख्या-अत्र पदघटनैवं कार्या-भवनपतिव्यन्तरज्योतिष्कदेवाः सर्वे तहेव्यश्चैव सर्वा मिथ्यागाद्या अविरतसम्यग्दृष्टिपर्यन्ता विभकिलोपात्तीर्थकरनामहीनं देवौषं चतुरग्रशतादिलक्षणं यथासंभवं बन्नन्तिीति । तद्यथा-सामान्यतस्यधिकशतं १०३, मिथ्यादृशोऽपि त्र्यधिकशतं १०३, सासादनाः षण्णवर्ति ९६, मिश्राः सप्ततिं ७०, अविरता एका-1 धिकसप्ततिं ७१ बन्नन्ति । इति गाथार्थः॥१८॥
तथासामन्नदेवभंगो, सोहम्मीसाण मिच्छमाईणं । सहसारंता इगिथावरायवोणं सणंकुमाराई ॥ १९ ॥ । | गीतिरियम् ॥ व्याख्या-'सामान्यदेवभङ्गका' पूर्वोक्तश्चतुरग्रशतादिलक्षणः १०४, कयोः ? विभक्तिलोपात्सौधर्मेशानयो, केषाम् ? मकारोऽलाक्षणिका, मिथ्याहगादीनों भवतीति शेषः । इह यद्यपि 'मिच्छमाईणं' इत्युक्तं तथाऽपि सामान्यमपि द्रष्टव्यम् । ततः सामान्येन चतुरग्रशतं १०४, मिथ्यादृशां व्यग्रशतं १०३, सासादनानां षण्णवतिः ९६, मिश्राणां सप्ततिः ७०, अविरतानी द्विसप्तति ७२ रिति । 'सहसारंता' इत्यादियोजना त्वेवं कार्या-सनत्कुमाराद्याः सहस्रारान्ता देवा एकेन्द्रियजातिस्थावरातपोनमोघं चतुरमशतादिलक्षणं बन्नन्ति । तद्यथा-सामाग्येनैकाग्रशतं १०१, मिथ्यादृशः शतं १००, सासादनाः षण्णवतिं ९६, मिश्राः सपतिं ७०, अयता द्विसप्तति ७२ मित्यत्र सासादनादिगुणस्थानकत्रये
For Private And Personal Use Only