________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
SASSAGARMARKARK
व्याख्या-'बेउवाहारदुर्ग' इति, द्विकशब्दस्य प्रत्येकमभिसंबन्धाद्वैक्रियशरीरतदङ्गोपाङ्गद्विकं, आहारकशरीरतदङ्गोपाङ्गद्विकम् । 'नारयसुरसुहुमविगलजाइतिर्ग' इति, त्रिकशब्दस्य प्रत्येकमभिसंबन्धानारकत्रिकं सुरत्रिकं च प्राग्वत् । सूक्ष्मत्रिकं तु सूक्ष्मनामसाधारणनामापर्याप्तनामलक्षणम् । विकलजातित्रिकं च प्राग्वत् । एवमेताः षोडश प्रकृतीर्द्धन्द्धगर्भास्तत्पुरुषकृतसमासाः विंशत्यधिकशतमध्यान्मुक्त्वा चतुरग्रशतं १०४ ओघेन देवा बनन्ति । इति गाथार्थः ॥१५॥
एवमोघवन्ध प्रतिपाद्य साम्प्रतं गुणस्थानकेषु तन्निरूपयशाहतित्थोणं तं मिच्छा, साणा छेवडंडनपुमिच्छं । एगिदिंथावरायवपयडी मोत्तण छन्नउई॥१६॥ ___ व्याख्या-तञ्च चतुरप्रशतं तीर्थकरनामोनं मिथ्यादृशो देवा बध्नन्ति इति प्राक्तनेन संबन्धः । एवमुत्तरत्रापि १०३ । छेदस्पृष्टसंहननहुण्डसंस्थाननपुंसकवेदमिथ्यात्वमिति द्वन्द्वैकवद्भावः । तथैकेन्द्रियजातिस्थावरनामातपनामप्रकृतीवि. हितद्वन्द्वसमासाः । एवमेताः सप्तापि ज्यधिकशतमध्यान्मुक्त्वा शेषां षण्णवतिं सासादनसम्यग्दृष्टिदेवा ९६ बनन्ति। इति गाथार्थः ॥१६॥
तथाओघुत्तं पणुवीसं, नराउजुत्तं विवजिउं मीसा। बंधति सयरिमजया, तित्थंनराऊहिं बिगसयरी ॥१७॥
व्याख्या ओघोक्तां पुश्चविंशतिं नरायुर्युक्तां षण्णवतेमध्याद्विवर्य शेषांसप्ततिं 'मिश्राः' सम्यग्मिथ्यादृष्टयो देवा बन्नन्ति ७० । एषा च सप्ततिस्तीर्थकरनामनरायुा सह द्विसप्ततिभवति, तां ७२ अयता बामन्ति । इति गाथार्थः॥१७॥
For Private And Personal Use Only