SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A बीयकसायणा देस अपज्जत्ता सयं नवग्गं तु । मोत्तणमोघबन्धा, निरसुरआउं विउविछकं च ॥ १२॥ गीतिरियम् ॥ व्याख्या-'बीयकसायूणा देस' इति, द्वितीयकषायैरप्रत्याख्यानावरणैः क्रोधाद्यैश्चतुर्भिरूना हीना द्वितीयकषायोनाः सप्ततिः प्रकृतयः षषष्टिर्भवति ६६, ताः प्रकृतीर्देशविरता बनन्तीति । पर्याप्तकपश्चेन्द्रियाणां तिर्यग्जातीनां बन्धोऽभिहितः। अथापर्याप्तानां तेषां तमाह-अपजत्ता' इत्यादिगाथापादत्रयम् , एतस्य भावार्थ:-तिर्यग्गतिसत्कात्सप्तदशोत्तरशतलक्षणादोघबन्धानारकसुरायुषी 'वैक्रियपटूच' वैक्रियशरीर -१ तदङ्गोपाङ्ग-२ नरकगति ३ नरकानुपूर्वी ४ देवगति ५ देवानुपूर्वी ६ लक्षणं मुक्त्वा शेषं शतं नवाग्रम् १०९, तुशब्दस्य पुनरर्थस्खेह संबन्धादपयांप्तपञ्चे-| न्द्रियाः पुनस्तिर्यग्जातयो बन्नन्ति । इति गाथार्थः॥१२॥ | एवं.तिर्यग्गतौ बन्धस्वामित्वमुक्तम् । साम्प्रतं नरगतावाद्यगुणस्थानकपञ्चके तदतिदिशन् शेषगुणस्थानकेषु तदेवाहतिरिया वनरा पयडी, बंधंती मिच्छमाइया पंच । अजयाइ पंच तित्थं, अपमत्तनियहि आहारं ॥१३॥ कम्मत्थयबंधसमो, पमत्तमांईण होइ बन्धो उ। अप्पज्जत्ता मणुया, तिरिया व सयं नवग्गं तु ॥१४॥ RT व्याख्या-सीमाम्येन नरा विंशत्युत्तरशतं बनन्तीति प्रक्रमः । मिथ्यागाद्याः पश्च तिर्यश्च इव प्रकृतीबंधन्तीति ।। अत्रैव विशेषमाह-'अजयाइ पंच तिथं' इति, अविरतसम्यग्दृष्याद्या निवृत्तिबादरान्ताः पञ्च तीर्थकरनाम बनन्ति । तथा 'अपमत्तनियहि आहारं' इति, अप्रमत्तनिवृत्तिबादराः सप्तमाष्टमगुणस्थानकवर्तिनो यतयो द्विकशब्दाध्याहारादाहारकद्विकं बनन्तीति ॥ १३ ॥ तथा कर्मस्तवबन्धसमः,मकारस्यालाक्षणिकत्वात् प्रमत्तादीनां पुनर्मनुष्याणां भवति बन्धः। ASANSAR For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy