SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीकोपेतः। कर्मस्तकः अणएजं निमिणं चिय, अपजत्तं तह य नीयगोयं च। अन्नयरवेयणियं अजोगिदचरमंमि वोच्छिण्णा५२॥ | गाथाचतुष्टयम् ॥ देवगतिर्देवानुपूर्वी। पञ्च शरीराण्यौदारिकादीनि । पञ्चशरीरस्यौदारिकादेर्बन्धनान्यौदारिकबन्धना॥९६॥ दीनि । पञ्च संघातनामान्यौदारिकसङ्घातादीनि । संस्थानषदं षट्प्रकार समचतुरस्रादि । त्रीण्यङ्गोपाङ्गनामान्यौदारिकाBाङ्गोपाङ्गादीनि । संहननपर्दू पंप्रकारं वज्रर्षभनाराचादि । 'पंचेव यु वण्णूरसा' इति, पञ्च वर्णनामांनि कृष्णादीनि, पञ्च |रसनामानि तिक्कादीनि । द्वे गन्धनामनी सुरभि असुरभि च । अष्टौ स्पर्शनामानि कर्कशादीनि । 'अगुरुयलहुयचउकं' इति, अगुरुलघृपघातपराघातोच्छासाख्य चतुष्कम् । विहायगइदुग' इति, प्रशस्तविहायोगतिरप्रशस्तविज्ञायोगतिः, इत्येतविक स्थिरमस्थिरं 'सुहसुस्सरजुयलावि य' इति, शुभमशुभं सुस्वरं दुःस्वरमिति । प्रत्येकं दुर्भगमयशाकीतिरनादेयं निर्माणमपर्याप्तकं नीचैर्गोत्रमन्यतरवेदनीयमनुदयावस्थं सातमसातं वा । इत्येता द्वासप्ततिः प्रकृतयः सत्तामधिकृत्यायोमिद्विचरमसमये व्यवच्छिन्नाः। सर्वा अपि ह्येता अनुदयावस्थाः । ततश्च यद्यपि सयोगिना योगनिरोधं कुर्वता सर्वासामघातिप्रकृतीनां कालतः समैव गुणश्रेणिरुपरचिता तथाऽप्यनुदयावस्थप्रकृतीनां चरमसमये दलिकमुदयवतीषु स्तिबुकसंक्रमेण संक्रान्तत्वात् आत्मानुभावतो नास्ति । तेन द्विचरमसमये तत्सत्ताव्यवच्छेदः ॥ ४९ ॥५०॥५१॥५२॥ अन्नयरवेयणीयं, मणुयाऊ मणुयदुवय बोद्धवा। पंचिंदियजाईविय, तससुभगाएज्ज पज्जत्तं ॥ ५३॥ बायर जसकित्तीविय, तित्थयरंउच्चगोययं चेव । एया तेरस पयडी, अजोगिचरिमंमि वोच्छिन्ना ॥५४॥ ॥ सत्ता सम्मत्ता॥ ॥२८॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy