________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
न्तरं शेषमष्टकं क्षपयति, तच्चेदं-द्वितीयकषायचतुष्कम् , तृतीयकषायाश्च चत्वार इति ॥४५॥ 8| एगनपुंसगवेयं, इत्थीवेयं तहेव एगं च । तह नोकसायछकं, पुरिसं कोहं च माणं च ॥ ४६॥ । ततश्चैको नपुंसकवेदः सत्तां प्रतीत्य व्यवच्छिन्नो ज्ञातव्यः । ततः स्त्रीवेद एकः, ततः 'नोकषायपटू हास्यरत्यरतिशोकभयजुगुप्साख्यम् , ततः पुरुषवेदः, ततः संज्वलनःक्रोधः, ततः संज्वलनोमानः, सत्ताव्यवच्छेदमधिकृत्य ज्ञातव्यः॥४६॥ मायं चिय अनियही, भागं गंतूण संतवोच्छेओ। लोहं चिय संजलणं, सुहमकसायंमि वोच्छिन्ना॥४७॥ | पूर्वार्द्धम् ॥मायायाश्च संज्वलनाया अनिवृत्त्यद्धाया भागं गत्वा सत्ताव्यवच्छेदः । अनिवृत्त्यद्धाभागं गत्वेत्येतत् पूर्वेष्वपि षोडशाष्टकैकादिष्वपेक्षणीयम् । 'लोभचिय' इत्यादिपश्चाद्धम्। लोभस्य संज्वलनस्य सूक्ष्मकाये सत्तामधिकृत्य व्यवच्छेदः४७॥ खीणकसाय दुचरिमे, निदं पयलं च हणइ छउमत्थो। नाणंतरायदसगं दंसणचत्तारि चरिमंमि ॥४८॥द्र
क्षीणकषायो द्विचरमे समयै निद्रां प्रचलां च हन्ति, छद्मस्थः सन्नित्यतो द्विचरमसमये तयोः सत्ताव्यवच्छेदः । तथा ज्ञानावरणं पञ्चविधम् , अन्तरायं पश्चविधम् , इत्येतद्दशकम् , दर्शनावरणानि चत्वारि, इत्येताश्चतुर्दश प्रकृतीः क्षीणकषायच्छद्मस्थश्चरमसमये हन्तीत्यतस्तत्र तासां व्यवच्छेदः॥४८॥ देवदुग पणसरीरं, पंचसरीरस्स बंधणं चेव । पंचेव य संघाया, संठाणा तहण्य छक्कं च ॥४९॥ तिन्नि य अंगोवंगा, संघयणं तह य होइ छक्कं च । पंचेव य वण्णरसा, दो गंधा अट्ट फासाय ॥५०॥ अगुरुयलहुयचउकं, विहायगइदुग थिराथिरं चेव ।सुहसुस्सरजुयलावि य, पत्तेयं दूभगं अजसं॥ ५१॥
For Private And Personal Use Only