________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाथाद्वयम् ॥ अन्यतरवेदनीयं सातमसातं वा, यदुदयावस्थं मनुष्यायुः, 'मणुयदुवय बोदवा मनुजद्वितयं मनुजगतिः मनुष्यानुपूर्वी पश्चेन्द्रियजातिः त्रसं सुभगं आदेयं पर्याप्तं बादरं यश कीर्तिस्तीर्थकरं उच्चैर्गोत्रम् , इत्येतास्त्रयोदश प्रकृतयोऽयोगिचरमसमये व्यवच्छिन्नाः सत्तामधिकृत्य । अपरेषां पुनराचार्याणां मतेन-मनुजानुपूर्व्या द्विचरमसमये सत्ताव्यव-18 च्छेदः, उदयाभावात् । उदयवतीनां हि द्वादशानां स्तिबुकसङ्कमाभावात्स्वानुभवे दलिक चरमसमयेऽपि दृश्यत एवेतिल युक्तस्तासां चरमसमये व्यवच्छेदः। आनुपूर्वीनाम्नां चतुणामपि क्षेत्रविपाकित्वाद्भवान्तरापान्तरालगतावेवोदयस्तेन भवस्थस्य नास्ति तदुदयः। तदभावाचायोगिद्विचरमसमये मनुजानुपूा अपि सत्ताव्यवच्छेदः। ततश्च तम्मतेनोलिङ्गनगाथादावेवं पाठो द्रष्टव्य:-"तेवत्तरिं दुचरिमे वारसचरमे अजोगिणोखीणे" इति । तथा-"अणएग्जानिमिणमणुयाणुपुबिपज्जत्तयं चनीयं च" । तथा-"मणुयाऊ मणुयगइ य बोद्धवा" । तथा-"एया बारस पयडी अजोगिचरिमंमि वोच्छिन्ना" इति । तथा चेहाप्युदयाधिकारे द्वादशानामयोगिन्युदय उक्तः 'बारस उदये अजोगता' ॥ ५३॥ ५४॥
॥इति सत्ताधिकारः॥ - तदेवं भगवता क्रमेण गुणस्थानान्यारोहता संपादित कर्मप्रकृतिबन्धोदयोदीरणासत्ताव्यवच्छेदाख्यं गुणमभिष्टुत्य स्तवकारः सर्वकर्मबन्धादिव्यवच्छेदोद्भवं भगवतो निरतिशयं गुणं दर्शयन्नात्मनः प्रशस्ताध्यवसायप्रवृत्तिहेतुं प्रार्थनाविशेषमाह
तिहुयणमहिओ, सिद्धो बुद्धो निरंजणो निच्चो। दिसउ वरनाणलंभ, दंसणसुद्धिं समाहिं च॥५५॥ 'सः' भगवानेवमात्मनः संपादितगुणातिशयः मे मह्यं दिशतु ज्ञानलाभादिकमिति संबन्धः । त्रिभुवनेन देवमनुजा
AISISTAR
For Private And Personal Use Only